Enter your Email Address to subscribe to our newsletters
—स्वर्णमंडिते मंडपे मंगला आरती-अनन्तरं दर्शन पूजनस्य अनवरत क्रमः,बाबा-आंगने आस्थायाः विश्वासस्य च अद्भुत संगमः,अखंड जलधारः
—कतारबद्ध श्रद्धालुभ्यः अधिकारिणः नियंत्रणविषये संवादः ,शिवभक्ताः आह्लादिताः भावेन अकुर्वन् दर्शनम्
वाराणसी,04 अगस्तमासः (हि.स.)।अद्य असमराज्यस्य पर्यटनक्षेत्रे नवः अध्यायः योजितुं गच्छति। असमराज्यस्य मुख्यमंत्री डॉ. हिमन्त बिसवा सरमामहोदयः अद्य गुवाहाटिनगरे निकटवर्ती कामरूप(ग्रामीण)जनपदमुख्यालये अमीनग्रामे नवनिर्मितस्य अत्याधुनिकस्य सराईघाट्-सरःपार्कस्य औपचारिकं उद्घाटनं करिष्यति।
एषः सराईघाट् सरःपार्कः अस्मिन् काले असमपर्यटनविभागेन निर्मितः। अस्मिन् पार्के अनेके अत्याधुनिकसामग्रीणां समुच्चयः कृतः, यः पर्यटकान् आकरिष्यति एव मनोरञ्जनं च दास्यति।
एवमेव, ऐतिहासिके सराईघाट् सरोवरस्थले अपि अमेरिकादेशात् आगतं कोटिरूप्यकाणां मूल्ययुक्तं 'स्पीड् बोट्-जेट् स्काय्' इत्यस्य परिचालनं अपि प्रारब्धं भविष्यति।
तदेव न केवलं, किन्तु अन्यानि अपि पर्यटकान् आकर्षयितुं विशेषवस्तूनि समागतानि, यथा— एक्वा सायकिल्, एक्वा रोलर्, कायक् बम्पर् बोट्, ज़ोर्बिंग् बाल् इत्यादयः अपि सम्मिलिताः।
गतसप्ताहेभ्यः पाइलट्-प्रकल्परूपेण अस्य पार्कस्य सञ्चालनं सञ्चालितं आसीत्। अधुना तु अस्य औपचारिकं उद्घाटनं सम्पद्यते।
एषः सराईघाट् सरःपार्कः असमपर्यटनमानचित्रे विशेषं स्थानं प्राप्स्यतीति अपेक्षा
व्यज्यते।
---------------
हिन्दुस्थान समाचार