हिमाचल निर्माता डॉ. वाई.एस. परमारः जयंत्यां स्मृतः , नाहने कार्यक्रमः आयोजितः
नाहनम्, 04 अगस्तमासः (हि.स.)।हिमाचलप्रदेशनिर्मातृ डॉ. यशवन्तसिंहपरमारमहाभागस्य जयन्त्यवसरे श्रद्धाञ्जलिसमारोहाः। हिमाचलप्रदेशस्य निर्माता इति ख्यातः डॉ. यशवन्तसिंहपरमारमहाभागस्य जयन्त्यवसरे सोमवासरे तस्य गृहजनपदे सिरमौर्-मण्डले श्रद्धाञ्जलिसमारोहाणा
हिमाचल निर्माता डॉ वाईएस परमार की जयंती,भाजपा प्रदेश अध्यक्ष ने अर्पित किए श्रद्धा सुमन


नाहनम्, 04 अगस्तमासः (हि.स.)।हिमाचलप्रदेशनिर्मातृ डॉ. यशवन्तसिंहपरमारमहाभागस्य जयन्त्यवसरे श्रद्धाञ्जलिसमारोहाः।

हिमाचलप्रदेशस्य निर्माता इति ख्यातः डॉ. यशवन्तसिंहपरमारमहाभागस्य जयन्त्यवसरे सोमवासरे तस्य गृहजनपदे सिरमौर्-मण्डले श्रद्धाञ्जलिसमारोहाणां आयोजनं कृतम्। जनपदस्य मुख्यालये नाहन्-नगरं प्रति अन्येषु च स्थानेषु डॉ. परमारमहाभागं स्मृत्वा श्रद्धासुमनांसि अर्पितानि।नाहन्-नगरस्य माल्-रोड्-स्थले आयोजिते मुख्यस्मारकसमारोहे भारतीयजनतापक्षस्य (भा.ज.पा.) प्रदेशाध्यक्षः डॉ. राजीवबिन्दलः डॉ. वाई.एस्. परमारस्य प्रतिमायाम् अर्चनां कृत्वा श्रद्धाञ्जलिं समर्पितवन्तः। तस्मिन् काले महती संख्या भा.ज.पा. कार्यकर्तृणामपि उपस्थितिः आसीत्।अस्मिन्न अवसरे एव डॉ. बिन्दलः अवदन् यत्—हिमाचलप्रदेशस्य निर्माणे डॉ. वाई.एस्. परमारमहाभागस्य योगदानं विस्मरणीयं नास्ति। सः केवलं राज्यस्य आधारशिलां न स्थापयामास, अपि तु तं विकसितं पर्वतीयराज्यं रूपेण प्रतिष्ठितं कर्तुं मार्गम् अपि दर्शितवान्।ते अवदन् यत्—डॉ. परमारः पर्वतीयभाषायाः, संस्कृतेः, शैलीस्य च संरक्षणाय सदा प्रयत्नशीलः आसीत्। सः मार्गनिर्माणेन विकासं राज्यस्य भाग्येन संयोजितवान्।भा.ज.पा.-अध्यक्षः उक्तवान् यत् डॉ. परमारेण दर्शितः पन्थाः अद्यापि सर्वेषां कृते प्रेरणास्त्रोतस्वरूपः अस्ति, च भविष्ये अपि सः अनुकरणीयः एव भविष्यति।

हिन्दुस्थान समाचार