मध्यप्रदेशे पुनः प्रचण्डवृष्टेः सचेतना, चित्रकूटनगरे मन्दाकिणीनद्याः प्रकोपः, १०० तः अधिकाः आपणाः निमग्नाः
भोपालम्, 4 अगस्तमासः (हि.स.)। मध्यप्रदेशस्य उत्तरजनपदेषु पुनः प्रचण्डवृष्टेः संकटम् वर्तते। मध्यप्रदेशस्य ग्वालियर-चम्बालक्षेत्रे प्रचण्डवृष्टेः विषये मौसमविभागेन नारङ्गवर्णीयं अलर्टं प्रकाशितम् अस्ति। आगामिषु २४ घण्टेषु ग्वालियर-दतिया-मोरेना-मण्डलेष
मध्‍य प्रदेश में बारिश से संबंधित फोटो


भोपालम्, 4 अगस्तमासः (हि.स.)। मध्यप्रदेशस्य उत्तरजनपदेषु पुनः प्रचण्डवृष्टेः संकटम् वर्तते। मध्यप्रदेशस्य ग्वालियर-चम्बालक्षेत्रे प्रचण्डवृष्टेः विषये मौसमविभागेन नारङ्गवर्णीयं अलर्टं प्रकाशितम् अस्ति। आगामिषु २४ घण्टेषु ग्वालियर-दतिया-मोरेना-मण्डलेषु सार्ध-अष्ट-इञ्च् (२०४ मि.मी.पर्यन्तं) वर्षा भविष्यति । अत्र प्रचण्डवृष्ट्या जलप्रवेशः, निम्नस्थेषु क्षेत्रेषु जलप्लावनस्य, यातायातस्य बाधायाः च सम्भावना वर्तते । स्थानीयप्रशासनं सजगं भवितुं निर्देशः दत्तः अस्ति।

एतेषाम् अतिरिक्तं शिओपुर, निवारी, गुना, शिवपुरीम्, अशोकनगरं, छतरपुर च मण्डलानां कृते पीत-सचेतना प्रकाशिता अस्ति। मध्यमतः प्रचण्डवृष्ट्या सह वज्रपातस्य, विद्युत्प्रवाहस्य च चेतावनी अस्ति । अवशिष्टेषु जपदेषु अपि लघुतः मध्यमवृष्ट्या सह विद्युत्प्रवाहस्य सम्भावनायाः दृष्ट्या पीतसचेतना स्थापिता अस्ति। एतेषु अधिकांशेषु जनपदेषु रविवासरे अपि प्रचण्डवृष्टिः अभवत्, यस्मात् कारणात् अनेकस्थानेषु जलप्रलयः अभवत् ।

मौसमविभागस्य अनुसारं राज्यस्य उत्तरभागे गर्तरेखा, चक्रवातीसञ्चारः च सक्रियः अस्ति, यस्य प्रत्यक्षः प्रभावः एतेषु मण्डलेषु दृश्यते आगामिषु २४ घण्टेषु एतेषु क्षेत्रेषु ४.५ इञ्च् यावत् वर्षा भवितुं शक्नोति इति अनुमानं भवति । अस्मिन् विषये मौसमविदः देवेशसिंहः सूचितवान् यत् सीधी, सिंगरौली, रीवा, मौगंज, सतना/चित्रकूट, मैहार, शाहडोल/बनसागर बांध इत्यत्र विद्युत्प्रवाहेन सह मध्यमवृष्टेः सम्भावना वर्तते। तथा च शिओपुर कलां, मोरेना, ग्वालियर/एपी, भिण्ड, दतिया/रतानगढम्, शिवपुरी, निवारी/ओर्छा, छतरपुरम्/खजुराहो, पन्ना/टीआर, दमोह, कटनी, भोपाल, उमरिया, जबलपुरे, अनुपपुरे/अमरकांतके, गुनायां स्वल्पवर्षायाः सम्भावना अस्ति। अशोकनगर, विदिशा, रायसेन, सिवनी, नरसिंहपुर, नर्मदापुरम, सीहोर, देवास, मंदसौर, नीमच, अगर, शाजापुर, राजगढ़, रतलाम, झाबुआ, अलीराजपुर, बरवानी, खरगोन, खंडवा, बुरहानपुर, उज्जैन, टीकमगढ़, सागर, धार, इंदौर, हरदा, बेतुल, छिन्दवाड़ा अर्धरात्रे भवितुम् अर्हति।

भारतीयमौसमविभागस्य (IMD) अनुसारं बङ्गालस्य खाड़ीयाः उत्तरपश्चिममध्यप्रदेशस्य च उपरि निर्मितः निम्नदाबक्षेत्रः अधिकाधिकं सक्रियः भवति, यस्य कारणतः आगामिषु २४ तः ४८ होरासु ग्वालियर-चम्बालक्षेत्रे अत्यधिकवृष्टिः भवितुम् अर्हति इदानीं राजस्थानस्य मध्यप्रदेशस्य च सीमायाः समीपे एषा व्यवस्था केन्द्रीकृता दृश्यते । अपरपक्षे उत्तरप्रदेशे यमुनानद्याः जलस्तरस्य वृद्धेः प्रभावः मध्यप्रदेशस्य चित्रकूट्-नगरे अपि दृष्टः अस्ति । अत्रत्याः मन्दाकिणीनद्याः प्रकोपः अस्ति, यस्मात् कारणात् नगरस्य विपण्यक्षेत्रे शताधिकाः आपणाः जले मग्नाः आसन् । जनाः महतीं हानिम् अनुभवन्ति।

मौसमविभागस्य अनुसारं राज्ये जूनमासस्य १६ दिनाङ्कात् औसतेन २८.४ इञ्च् वर्षा अभवत्, अस्य कालस्य सामान्यः आकङ्कः १९ इञ्च् अस्ति अर्थात् अस्मिन् समये मानसूनेन औसतात् अधिकं दयालुता दर्शिता अस्ति। अद्यावधि येषु जनपदेषु सामान्यतः अधिका वर्षा अभवत् तेषु ग्वालियर, अशोकनगर, छतरपुर, टीकमगढ़, निवारी, राजगढ, शिवपुरी, गुना, मोरेना, शिओपुर च सन्ति। एतेषु पञ्चाशत् प्रतिशताधिकेषु जनपदेषु वर्षा अभवत्, यस्मात् कारणात् अनेकेषु स्थानेषु जलप्रवाहः अभवत् । परन्तु अत्रान्तरे राजधानीसमीपे स्थिते सीहोरजनपदे वर्षाभावः सम्मुखीभवति । अत्र सेवननद्याः जलं अत्यल्पं वर्तते, यत् स्थानीयग्रामजनानां कृषकाणां च चिन्ताजनकं विषयं वर्तते । क्षेत्रेषु आर्द्रतायाः अभावात्, जलस्रोतानां शोषणेन च बोनकार्यं प्रभावितम् अस्ति ।

परन्तु मौसमविभागस्य वैज्ञानिकाः आशां प्रकटितवन्तः यत् अगस्तमासस्य मध्यभागात् सेप्टेम्बरमासस्य अन्ते यावत् सीहोर इत्यादिषु न्यूनवृष्टियुक्तेषु जनपदेषु मानसूनः सक्रियः भविष्यति तथा च औसतवृष्टिमात्रं प्राप्तुं शक्यते। अपरपक्षे इन्दौर-उज्जैन-विभागेषु अपि अद्यावधि औसतवृष्ट्या न्यूना वर्षा अभवत्, भोपाल-जबलपुर-देशयोः अस्मिन् ऋतौ केवलम् आर्धं वर्षा अभवत्

ज्ञातव्यं यत् गतसप्ताहे राज्यस्य अनेकेषु भागेषु जलप्रलयसदृशाः परिस्थितयः उत्पन्नाः आसन्। बेतवा नदी रायसेन् इत्यत्र घोरं रूपं गृहीतवती आसीत् । नर्मदानद्याः अद्यापि प्रवाहः अस्ति, अनेके जलबन्धाः अपि अतिप्रवाहिताः सन्ति, येन तेषां द्वाराणि उद्घाटितानि सन्ति । अत्र दृश्यते यत् अस्मिन् समये राज्यस्य केषुचित् जनपदेषु मानसूनः राहतं, आव्हानं च आनयति, अपरपक्षे केचन जनपदाः अद्यापि मेघानां प्रतीक्षां कुर्वन्ति

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता