Enter your Email Address to subscribe to our newsletters
रायपुरम्, 5 अगस्तमासः (हि.स.)। छत्तीसगढराज्ये स्वास्थ्य-मितानिन्-सङ्घेन सरकारस्य वादभङ्गस्य विरोधे महतः पङ्क्तेः उद्घोषणा कृता – सप्तमे अगस्तमासे प्रारभ्य अनिश्चितकालपर्यन्तं कार्यस्थनगनम् लेखनविरतिञ्च घोषितम्।
छत्तीसगढराज्ये स्वास्थ्य-मितानिन्-सङ्घेन शासनस्य प्रतिश्रुतिविघटनं प्रति विरोधं दर्शयन्त्याः रूपेण सप्तमे अगस्तमासे आरभ्य अनिश्चितकालपर्यन्तं कार्यविरामस्य (हड़तालस्य) लेखनकार्यविरतिश्च (कलम्-बन्द-आन्दोलनस्य) उद्घोषणा कृता। एषः आन्दोलनः नव-रायपुरे स्थिते तूता-धरनास्थले प्रारभ्यते, यत्र विभिन्न-संभागेभ्यः आगतानां मितानिनां पक्षे प्रदर्शनं क्रमशः भविष्यति।
स्वास्थ्य-मितानिन्-सङ्घस्य प्रवक्त्री सपना चौबे इत्यनेन विज्ञापितम् यत्— सप्तमे अगस्ते रायपुर-संभागस्य, अष्टमे अगस्ते दुर्ग-संभागस्य, नवमे अगस्ते बिलासपुर-संभागस्य, दशमे अगस्ते सरगुजा-संभागस्य, एकादशे अगस्ते बस्तर-संभागस्य मितानिन्यः एकत्रीभूय सरकारं प्रति स्वकीयं अधिकारं याचिष्यन्ति।
सपना चौबे उक्तवती— “वर्षे 2023 तमस्य विधानसभानिर्वाचने शासनस्य घोषणा-पत्रे स्पष्टतया प्रतिज्ञा कृता आसीत् यत् मितानिनः, मितानिन्-प्रशिक्षकाः, हेल्प-डेस्क-फेसिलिटेटरः, ब्लॉक-कोऑर्डिनेटराः च राष्ट्रीय-स्वास्थ्य-मिशनस्य (NHM) अधीनं समावेशनीयाः भविष्यन्ति। किन्तु अद्यापि तस्य प्रतिज्ञायाः पालने कोऽपि प्रयासः न कृतः।”
“वयम् आत्म-सम्मानाय, स्थायित्वाय, भविष्याय च राजपथेषु आगत्य आन्दोलनं कर्तुं बाध्याः जाताः स्मः।” — इत्यपि सा उक्तवती।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता