जगदलपुरे सुपर्-विशेषत्व-चिकित्सालयस्य शुभारम्भः एकस्मात् मासात् आरभ्य अर्धमासपर्यन्ते भविष्यति – मन्त्रिणा जायसवालेन उक्तम्
काेंड़ागांवः, 5 अगस्तमासः (हि.स.)।छत्तीसगढराज्यस्य स्वास्थ्य-मन्त्रिणः श्यामबिहारी-जायसवालेन बस्तर-मण्डले त्रिदिनात्मकं प्रवासं आरब्धम्; बहुषु जनपदेषु स्वास्थ्य-सुविधानां परीक्षणम्। छत्तीसगढराज्यस्य स्वास्थ्य-शाखाया: मन्त्री श्री-श्यामबिहारी-जायसवाल
छग. के स्वास्थ्य मंत्री तीन दिवसीय बस्तर प्रवास पर


स्वास्थ्य मंत्री के बस्तर प्रवास का निर्धारित कार्यक्रम


काेंड़ागांवः, 5 अगस्तमासः (हि.स.)।छत्तीसगढराज्यस्य स्वास्थ्य-मन्त्रिणः श्यामबिहारी-जायसवालेन बस्तर-मण्डले त्रिदिनात्मकं प्रवासं आरब्धम्; बहुषु जनपदेषु स्वास्थ्य-सुविधानां परीक्षणम्।

छत्तीसगढराज्यस्य स्वास्थ्य-शाखाया: मन्त्री श्री-श्यामबिहारी-जायसवालः त्रिदिनात्मकेन बस्तरमण्डल-प्रवासेन सह अद्य कोंडागाँव्, बस्तर, दन्तेवाडा, बीजापुरं च नारायणपुरं च इत्येतान् जनपदान् गत्वा तत्रत्याः स्वास्थ्य-सुविधाः निरीक्षिष्यन्ते।

तस्याः यात्रायाः आरम्भे अद्य मङ्गलवासरे कोंडागाँवजनपदस्थे सामुदायिक-स्वास्थ्यकेंद्रे फरसगांव-नामनि सः स्वयम् उपचारार्थं आगतान् रोगिनः संदर्श्य तेषां स्वास्थ्यवृत्तान्तं पृष्टवान्। ततः सः चिकित्सालयस्य निरीक्षणं कृत्वा आवश्यकान् निर्देशान् अपि दत्तवान्।

पत्रकारैः सह संवादे स्वास्थ्य-मन्त्रिणा उक्तं यत् – बस्तरजनपदस्य स्वास्थ्य-सेवाः उत्कृष्टाः स्युः इति लक्ष्यं स्थाप्य माननीय-मुख्यमंत्री महोदयेन निर्देशः प्राप्तः अस्ति। तस्यानुसारं बस्तरे उत्तमं कर्तुं यथाशक्ति प्रयत्नः क्रियते।

तेन उक्तं यत्— जगदलपुरे सुपर्-विशेषत्व-चिकित्सालयस्य शुभारम्भः एकस्मात् मासात् अर्धमासपर्यन्ते भविष्यति।दन्तेवाडायां वैद्यकीय-महाविद्यालयस्य ठेका (टेंडर) निर्गतः।कांकेरे वैद्यकीय-महाविद्यालयस्य भवन-निर्माणकार्यं प्रचलति।

मन्त्रिणा उक्तं यत् –बस्तरजनपदे स्वास्थ्य-सेवानां सुदृढीकरणाय एकं मासं पूर्वं 100-ाधिकानां चिकित्सकानां नियुक्तिः कृताः। फरसगांव-स्वास्थ्य-केंद्रे त्रयः चिकित्सकाः नियुक्ताः।

पूर्वे एम्बुलेंसाभावेन घटितं मृत्युकाण्डं स्मृत्वा सः उक्तवान् यत्— विलम्बेन प्राप्तस्य एम्बुलेंसस्य सञ्चालकानां वेतनम् अपि स्थग्यते। वर्तमानकाले राज्ये 300 एम्बुलेंसयः आसन्, इदानीं ताः 375 कृताः।

अन्याः घोषणाः –राज्ये 15 वैद्यकीय-महाविद्यालयाः भविष्यन्ति।पूर्वं 8 नर्सिंग-महाविद्यालयाः आसन्, इदानीं एककाले 12 नवाः स्वीकृताः।**पूर्वं केवलं 1 फिजियोथैरेपी-महाविद्यालयः आसीत्, इदानीं तादृशाः 7 भविष्यन्ति।मानसिक-चिकित्सा-क्षेत्रे अपि विकासः क्रियते – 100-शय्यायुक्तं चिकित्सालयं 200-शय्यायुक्तं भविष्यति। बस्तरजनपदे अपि मानसिक-चिकित्सालयाः स्थापयिष्यन्ते।एवं बस्तरजनपदस्य स्वास्थ्य-सेवानाम् उत्कर्षाय सरकारेण बहवः योजनाः सञ्चाल्यन्ते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता