आङ्गनवाणीकेंद्रेषु रिक्तस्थानानां पूर्त्यर्थं अधुना 4 सितम्बर दिनाङ्के साक्षात्काराः सम्पद्यन्ते
मण्डी, 06 अगस्तमासः (हि.स.)। बालविकासपरियोजनायाः मण्डी सदर इत्यस्य अन्तर्गतं ये विभिन्नेषु आङ्गनवाणीकेंद्रेषु कार्यकर्तृ-सहायिकानां च रिक्तस्थानानि सन्ति, तेषां पूर्त्यर्थं पूर्वं निर्दिष्टस्य साक्षात्कारस्य दिनाङ्के परिवर्तनं कृतम्। पूर्वं एते साक्ष
आङ्गनवाणीकेंद्रेषु रिक्तस्थानानां पूर्त्यर्थं अधुना 4 सितम्बर दिनाङ्के साक्षात्काराः सम्पद्यन्ते


मण्डी, 06 अगस्तमासः (हि.स.)। बालविकासपरियोजनायाः मण्डी सदर इत्यस्य अन्तर्गतं ये विभिन्नेषु आङ्गनवाणीकेंद्रेषु कार्यकर्तृ-सहायिकानां च रिक्तस्थानानि सन्ति, तेषां पूर्त्यर्थं पूर्वं निर्दिष्टस्य साक्षात्कारस्य दिनाङ्के परिवर्तनं कृतम्। पूर्वं एते साक्षात्काराः 8 अगस्त दिनाङ्के आयोजनीया आसन्, किन्तु दुर्दिनेन च मार्गेषु अवरोधेन च कारणेन अधुना एषः साक्षात्कारः 4 सितम्बर, 2025 दिनाङ्के प्रातः 10 वादने आयोज्यते।

बालविकासपरियोजनाधिकारी मण्डी सदर-निवासी जितेन्द्रः सैणी नामकः विज्ञप्तिं दत्तवान् यत् एते साक्षात्काराः तस्य कार्यालयपरिसरे एव आयोज्यन्ते। एतानि पदानि आङ्गणवाटीकेंद्रेषु – बिनोल, धार, पंजेठी, मङ्गवाई-द्वितीयम्, रूहज्, गदयाहण्, पुराणी मण्डी-प्रथमम्, मन्याणा-प्रथमम्, लक्ष्मीनारायणमन्दिरम्, लोअर् सुहढा-तृतीयम्, लोअर् सम्मखेतर-प्रथमम्, भलाणा, थट्टा, तरयाम्बला, भ्यूली-द्वितीयम् च – सम्पूरयितुं सन्ति।

एते आङ्गणवाटीकेंद्राः निरीक्षकवृत्तेषु – शिवावदार्, सदर्, तल्याहड्, टार्ना, कटिंडी, कटौला, पण्डोह् इत्येषु अन्तर्गततया आवर्तन्ते।

हिन्दुस्थान समाचार / अंशु गुप्ता