अहम् अत्रत्य विधायकः मन्त्री अपि च अस्मि। माम् सेतूद्घाटनस्य सूचना किमर्थं न प्रदत्ता?
बलिया, 06 अगस्तमासः (हि. स.)।पश्य! मम चित्तं मा विक्षिप्यताम्। अहं अस्य प्रदेशस्य विधायकः अपि मन्त्री च अस्मि। एषः नगरपालिकायाः अध्यक्षः अस्ति। आवां उभौ अपि अद्य नगरे उपस्थितौ स्म। तत्र अपि मां न आमन्त्रितवन्तः। — इति वचनानि सन्ति बलियायाः दयाशंकरसिं
अधिकारी को फटकार लगाते मंत्री दयाशंकर सिंह


बलिया, 06 अगस्तमासः (हि. स.)।पश्य! मम चित्तं मा विक्षिप्यताम्। अहं अस्य प्रदेशस्य विधायकः अपि मन्त्री च अस्मि। एषः नगरपालिकायाः अध्यक्षः अस्ति। आवां उभौ अपि अद्य नगरे उपस्थितौ स्म। तत्र अपि मां न आमन्त्रितवन्तः। — इति वचनानि सन्ति बलियायाः दयाशंकरसिंह-महाभागस्य, येन बिना पूर्वसूचनायाः सेतोः उद्घाटनं कृतं दृष्ट्वा लोकनिर्माणविभागस्य (पीडब्लूडी) अधिकारिणं प्रति रोषेण उक्तम्।

तस्य कोपस्य चलचित्रं शीघ्रगंभीरं च प्रसारितं जातम्। नगरे चित्तुपाण्डे उत्तरणरस्य समीपे राष्ट्रियपथ-31 स्थिते बहेरीनामकस्थले नवनीतं सेतुं लोकनिर्माणविभागेन गोपनेन उद्घाटितम्। न बलियासदरे वर्तमानस्य विधायकस्य दयाशंकरसिंहस्य आमन्त्रणं कृतम्, न च नगरपालिकाध्यक्षस्य सन्तकुमारगुप्तस्य, यः ‘मिठाईलाल’ इति प्रसिद्धः अस्ति।

रात्रौ अन्धकारे उद्घाटनस्य सूचना प्राप्ता सति, परिवहनमन्त्री दयाशंकरसिंहः त्वरितं जलप्लावन प्रदेशात् तत्र आगतः। आगत्य अभियन्तारं पृष्टवान् —

अहं अस्य क्षेत्रस्य विधायकः अस्मि। प्रदेशे मन्त्री अपि अस्मि। अद्य नगरे अपि उपस्थितः अस्मि। तत् अपि मां किमर्थं न सूचितवन्तः?

तेन रोषेण उक्तम् —

अहं सर्वं जानामि। कस्य आज्ञया एषः कार्यः कृतः इति अवगच्छामि।

एवं श्रुत्वा तस्य अभियन्तुः वाणी निरुद्धा जाता। मन्त्रिणः च अभियन्तुः च संवादस्य चलचित्रं सर्वत्र व्यापकं जातम्।

हिन्दुस्थान समाचार / अंशु गुप्ता