Enter your Email Address to subscribe to our newsletters
रांची, 6 अगस्तमासः (हि.स.)।झारखण्डराज्ये आयोजिता ‘प्रारम्भिकविद्यालयप्रशिक्षितसहायकाचार्यसंयुक्तप्रतियोगितापरीक्षा–२०२३’ इत्यस्य आधारे अन्तर्गता ‘इण्टरमीडिएट्प्रशिक्षितसहायकाचार्य’ तथा ‘स्नातकप्रशिक्षितसहायकाचार्य’ पदेषु नियुक्त्यर्थं आयोगेन षष्ठ्याः तः अष्टम्याः कक्ष्यायाः पर्यन्तं सफलतां प्राप्तानां अभ्यर्थिनां जनपदस्तरीया काउन्सिलिङ् ८ अगस्त दिनाङ्के द्विधा पालिकायां सम्पाद्यते।
राँचीजनपदस्य जिला-शिक्षाअधीक्षकः बुधवासरे उक्तवान् यत् अभ्यर्थिनां काउन्सिलिङ् समाहरणालयभवनस्य ए-ब्लॉक्, कक्षसंख्या जी–१४ तथा जी–१५ इत्यत्र भविष्यति।
सफलतां प्राप्ताः अनुशंसिताश्च १२९ अभ्यर्थिनः इत्यस्य सूची, परीक्षणपत्रं, दिशा-निर्देशः, समयसारणी च जनपदस्य अधिकारिक-जालपृष्ठे (www.ranchi.nic.in) उपलभ्यते। ते निगदितवन्तः यत् जिलायाः उपायुक्तेन श्रीमन् मंजूनाथभजन्त्रिना प्रदत्तनिर्देशानुसारं विभागेन सफलाभ्यर्थिनां सूची जालपृष्ठे प्रकाशितम्।
जिला-शिक्षाअधीक्षकः सफलाभ्यर्थिनः प्रति अपीलं कृतवान् यत् ते परीक्षणपत्रं सम्यक् पूरयित्वा, काउन्सिलिङ्-दिनाङ्के समये च, स्वस्य सर्वे शैक्षिक-प्रशैक्षिक-मूलप्रमाणपत्रैः (द्वाभ्यां प्रतिाभ्यां सह) स्वाभिप्रमाणितछायाप्रतिभिः सह उपस्थितिं करोतु।
सर्वाणि आवश्यकदस्तावेजानि क्रमबद्धं द्वाभ्यां फोल्डरपुटकेन सह आनयन्तु इत्यपि निर्दिष्टम्।
ते उक्तवन्तः यत् अभ्यर्थिनः स्वस्य फोल्डरस्य अग्रे स्पष्टतया बृहत् अक्षरैः निम्नलिखितानि अनिवार्यं लिखेयुः – अभ्यर्थिनः नाम, पितुर्नाम, अनुक्रमांकः, कोटिः तथा विषयः।
अस्य संदर्भे सफलाभ्यर्थिनः तेषां व्हाट्सएप्, एस्.एम्.एस्., ई-मेल् इत्यादिनां माध्यमेन व्यक्तिशः सूचिताः अपि कृताः।
सफलाभ्यर्थिनां अनुक्रमाङ्कः १ यावत् ६५ पर्यन्तम् (गणितविज्ञानविषये) काउन्सिलिङ् दिनाङ्के ८ अगस्ते प्रातः १०.३० वादनात् आरभ्य जिला-शिक्षाअधीक्षककार्यालये, समाहरणालयभवने, ब्लॉक्-ए, कक्ष–जी–१४ तथा जी–१५ इत्यत्र भविष्यति।
अनुक्रमाङ्कः ६६ यावत् १२९ पर्यन्तं गणितविज्ञानविषयकाः अभ्यर्थिनः च ८ अगस्ते अपराह्णे २.३० वादनात् तत्स्थले एव परामर्शणं कृतं भविष्यति।
----
हिन्दुस्थान समाचार