Enter your Email Address to subscribe to our newsletters
पारदर्शिता-पूर्णया ई-लॉटरी-प्रक्रियया कृषकाः कृषि-यन्त्राणां लाभं प्राप्स्यन्ति।
लखनऊनगरम्, 6 अगस्तमासः (हि.स.)। योगी-सरकारा प्रदेशस्य कृषकेभ्यः अनुदानरूपेण कृषि-यन्त्राणां लाभं प्रददाति। एषः लाभः कृषकेभ्यः पारदर्शितायुक्तया प्राप्तव्यः इत्यस्मात् हेतोः सर्वेषु ७५ जनपदेषु जिलाधिकारी-पदेन अधिकृतस्य अध्यक्षतायाम् कृषि-विभागेन ई-लाटरी-पद्धत्या कृषकाणां चयनं क्रियते। एषा प्रक्रिया सर्वेषु जनपदेषु ७ अगस्ते (गुरुवासरे) च ८ अगस्ते (शुक्रवासरे) च सम्पद्यते।
प्रमोशन ऑफ एग्रीकल्चरल मेकनाइजेशन फॉर इन-सीटू मैनेजमेंट ऑफ क्रॉप रेजिड्यू इत्यस्य योजनान्तर्गतं च सब-मिशन ऑन एग्रीकल्चरल मेकनाइजेशन योजनान्तर्गतं च कृषकेभ्यः विभागीय-पोर्टल् माध्यमेन कृषि-यन्त्राणां आरक्षणं कृतम्। तथैव नेशनल मिशन ऑन एडिबल ऑइलसीडइत्यस्य योजनान्तर्गतं मिनी-ऑयल-मिल-एक्स्ट्रैक्शन-यूनिट् तथा तिरपाल-इत्येषां बुकिंग् अपि कृषकैः पोर्टले कृतम्। अस्य सर्वस्य चयन-प्रक्रिया अपि कृषि-विभागेन पारदर्शितायुक्तया ई-लाटरी-पद्धत्या सम्पन्ना भविष्यति।
७–८ अगस्तयोः कृषि-यन्त्रार्थं ई-लाटरी-प्रक्रिया भविष्यति
कृषि-विभागेन प्रकाशितायां प्रेस-विज्ञप्त्याम् उक्तं यत् ७५ जनपदेषु ७ अगस्ते च ८ अगस्ते च स्थानीय-स्तरे ई-लाटरी-प्रक्रिया सम्पन्ना भविष्यति। तस्मै कृते जनपदीय उपकृषि-निदेशकेन सम्बन्धित-कृषकाः च *जिला-स्तरीय कार्यकारी-समितेः* सदस्याः च सूचिताः।
ई-लाटरी-प्रक्रियायै जिलाधिकारिणः अध्यक्षतायाम् गठिता डी.एल.एस.सी. (*जिला-स्तरीय समन्वय-समिति*) इत्यस्य सदस्यविवरणं विभागीय-पोर्टले बुधवासरपर्यन्तम् अनिवार्यतः योजनं करणीयम्। समितेः कार्यालयज्ञापकस्य *लपीडीएफ्*-रूपा सञ्चिका अपि विभागीय-पटले स्थापिता भविष्यति।
कृषि-विभागेन निर्देशः प्रदत्तः यत् *ई-लाटरी*-प्रक्रियायै तादृशं स्थलम् अवश्यं चयननीयम्, यत्र कृषकाः अधिकसंख्यया दृश्यवन्तः स्युः। मुख्यमंत्री-योगिनः इच्छानुसारं पारदर्शितायुक्तया एषा सम्पूर्णा प्रक्रिया सम्पादनीया। एतस्मै कृते विशाल-स्क्रीन् स्थाप्य विशेष-व्यवस्था अपि करणीया।
---
हिन्दुस्थान समाचार / अंशु गुप्ता