स्वास्थ्यमन्त्रिणा ई.एस्.आई. चिकित्सालयस्य परवाणू-प्रदेशे तथा कथेढ् इत्यत्र निर्मीयमाणस्य चिकित्सालयस्य निरीक्षणं कृतम्।
सोलननगरम्, 06 अगस्तमासः (हि.स.)। स्वास्थ्यं च परिवार-कल्याणं, सामाजिक-न्यायः च अधिकारिता, सैनिक-कल्याणं च इत्येतानि विभागानि यः सम्यक् पालयति सः मन्त्री कर्णल् डॉ० धनीराम् शाण्डिल् इत्येन उक्तम् यत् ― राज्ये स्वास्थ्य-सेवानां सुदृढीकरणार्थं च जनानां
स्वास्थ्य मंत्री


सोलननगरम्, 06 अगस्तमासः (हि.स.)। स्वास्थ्यं च परिवार-कल्याणं, सामाजिक-न्यायः च अधिकारिता, सैनिक-कल्याणं च इत्येतानि विभागानि यः सम्यक् पालयति सः मन्त्री कर्णल् डॉ० धनीराम् शाण्डिल् इत्येन उक्तम् यत् ― राज्ये स्वास्थ्य-सेवानां सुदृढीकरणार्थं च जनानां प्रति आधुनिक-चिकित्सा-सुविधानां प्रदानं कर्तुं राज्य-सरकारस्य प्रयासाः सफलाः भवन्ति।

डॉ० शाण्डिलः बुधवासरे सोलन-जनपदे स्थिते परवाणू-प्रदेशे ई.एस्.आई. चिकित्सालयस्य निरीक्षणं कृत्वा, तत्र उपस्थितैः अधिकारिभिः अन्यैः च सह अनौपचारिक-विचार-विमर्शं कृतवान्।

तदनन्तरं स्वास्थ्य-मन्त्री कथेढ् प्रदेशे निर्मीयमाणस्य बहुउद्देश्य-चिकित्सालयस्य, तृतीय-स्तरीय-ट्रॉमा-केन्द्रस्य, मातृ-शिशु-शाखायाश् च निरीक्षणं कृत्वा, अधिकारिणः सम्यक् निर्देशान् दत्तवान्।

तेन उक्तं यत् ― राज्ये जनानां स्वास्थ्य-परिरक्षणाय च विशेषं बलं दीयते। राज्य-सरकारा राज्यस्य प्रत्येक-नागरिकाय उत्तम-चिकित्सा-सुविधानां प्राप्यतां सुनिश्चितुं, चिकित्सा-संस्थानानि तथा चिकित्सा-महाविद्यालयेषु आधुनिक-विशेषज्ञ-सेवाः प्रदातुं प्रतिबद्धा अस्ति।

मन्त्री उक्तवान् यत् ― समग्रे राज्ये जनानां स्वास्थ्य-सुविधानां वृद्ध्यर्थं प्रत्येक-विधानसभा-क्षेत्रे आदर्श-स्वास्थ्य-संस्थानं विकास्यते। एतेन जनाः स्वगृहे एव उत्तमान् सेवाः प्राप्स्यन्ति तथा समय-रक्षणं अपि भविष्यति।

तेन उक्तं यत् ― ई.एस्.आई. चिकित्सालये परवाणू-प्रदेशे न केवलं हिमाचल-प्रदेशस्य जनाः, अपि तु अन्य-राज्येभ्यः आगतानां श्रमिकाः अपि उपचारं प्राप्नुवन्ति। अस्मिन् चिकित्सालये सर्वाः सुविधाः अधिकं श्रेष्ठं भविष्यति।

मन्त्री उक्तवान् यत् ― ई.एस्.आई. चिकित्सालये परवाणू-प्रदेशे रोगिणां कृते ऊर्ध्वगमन-साधनं स्थापयितुं प्रयासाः करिष्यन्ते। तेन चिकित्सालये प्रतिपालन, दन्त्य च अन्य-रिक्त-पदानि शीघ्रं पूरयितुं प्रतिज्ञातं च।

डॉ० शाण्डिलः अस्मिन् अवसरे चिकित्सालये नियुक्तानां विविध-वर्गस्य अंशकालिक-परनियोजन-कर्मचारिणां च सह मेलनं कृतवान्। तेषां समस्याः अपि शृतवान्, तेषां शीघ्रं समाधानस्य आश्वासनं च दत्तवान्।

तेन रोगिणां कुशलक्षेमं अपि पृष्टं च।

हिन्दुस्थान समाचार / अंशु गुप्ता