विकसितवार्डनिर्माणाय नगरनिगमपार्षदा महापौरं प्रति ज्ञापनं समर्पितवती।
कटिहारह, 06 अगस्तमासः (हि.स.)। नगरनिगमक्षेत्रस्य एकचत्वारिंशत्तमे भागे नियुक्ता निगमपार्षदा मुन्नीदेवी स्वभागस्य विकाससम्बन्धिनीं पूर्वदत्तां नवीनां च सप्तविंशतिं योजनाः महापौराय उषादेव्यै अग्रवालाय ज्ञापनरूपेण समर्पितवती। निगमपार्षदा मुन्नीदेवी उक्
ज्ञापन सौंपते हुए वार्ड पार्षद


कटिहारह, 06 अगस्तमासः (हि.स.)। नगरनिगमक्षेत्रस्य एकचत्वारिंशत्तमे भागे नियुक्ता निगमपार्षदा मुन्नीदेवी स्वभागस्य विकाससम्बन्धिनीं पूर्वदत्तां नवीनां च सप्तविंशतिं योजनाः महापौराय उषादेव्यै अग्रवालाय ज्ञापनरूपेण समर्पितवती।

निगमपार्षदा मुन्नीदेवी उक्तवती यत् भागसंख्या 41 इत्यस्य विकासार्थं सा निरन्तरं प्रयत्नशीलास्ति, च मतदातृभिः सह मिलित्वा तेषां समस्याः प्राथमिकतया ग्राहित्वा समाधानाय प्रयासं कुर्वती अस्ति।

महापौरं प्रति दत्ते ज्ञापने मार्गाः, छठघाटः, दीपिकापंक्ति (स्ट्रीट् लाइट्), सामुदायिकशौचालयः, यात्रीविश्रामशाला, शासकीयविद्यालयप्राङ्गणे पाषाणफलकनिमार्गः इत्यादयः बहवः योजनाः सम्मिलिताः सन्ति।

निगमपार्षदा मुन्नीदेवी उक्तवती यत् भागस्य विकासार्थं सा सततम् उद्योगं कुर्वती अस्ति, च एतानि योजनानि शीघ्रमेव अनुमोदनीयानि इति महापौरं प्रति निवेदनं कृतवती। सा अवदत् यत् भागसंख्या 41 इत्यस्य विकासः एव तस्या प्रमुख्यं लक्ष्यम् अस्ति, च एतदर्थं सा सर्वं सम्भवं प्रयासं करिष्यति।

सा महापौरं प्रति याचितवती यत् भागविकासाय सहयोगः दातव्यः।

हिन्दुस्थान समाचार / अंशु गुप्ता