Enter your Email Address to subscribe to our newsletters
-16 अगस्ततः 20 सितम्बरं यावत् चलिष्यति राजस्व महाअभियानम्
पूर्वी चंपारणम् ,06 अगस्तमासः (हि.स.)।बिहारराज्यस्य राजस्वं भूमिसुधारविभागस्य तर्फेण १६ अगस्त दिनाङ्कतः आरभ्यमानस्य ‘राजस्वमहाअभियानस्य’ सन्दर्भे बुधवासरे समाहरणालये डॉ. राजेन्द्रप्रसादसभागारे जिलाधिकारी सौरभ जोरवाल-महोदयस्य अध्यक्षत्वे जनपदस्तरीयप्रशिक्षणकार्यक्रमः आयोजितः।
अस्मिन अवसरस्मिन् नगरायुक्तः सौरभसुमनयादवः, अपरसमाहर्ता मुकेशकुमारसिंहः, उपविकासायुक्तः डॉ. प्रदीपकुमारः, सर्वे अनुमण्डलपदाधिकारी, डीसीएलआर, अञ्चलाधिकारिणः, राजस्वपदाधिकारीणः, प्रखण्डानां वरिष्ठप्रभारीपदाधिकारीणः च उपस्थिताः आसन्। एकदिवसीये प्रशिक्षणकार्यक्रमे जिलाधिकारी महोदयेन निगद्यते यत् राजस्व-भूमिसुधारविभागेन राजस्वलेखेषु दृश्यमानदोषनिवारणाय एषः ‘राजस्वमहाअभियानः’ १६ अगस्ततः जनपदे आरभ्यते, यः २० सितम्बरपर्यन्तं प्रवर्तिष्यते।
अस्मिन अभियाने मिशनमोड्-रूपेण कार्यं सम्पादनीयम्।
सर्वकार्यं अन्तर्विभागीयसहकारेण, दलभावनया च सम्यक् निष्पादनीयम् इत्यनेन ते समस्तेषां अञ्चलानां सूक्ष्मयोजनां (माइक्रोप्लान्) १० अगस्तपर्यन्तं निर्माणं करणीयमिति निर्दिष्टवन्तः। अष्टमे अगस्ते अञ्चलस्तरेऽपि प्रशिक्षणं आयोज्यताम्, यस्मिन् अञ्चलकर्मिणः, प्रखण्डकर्मिणः, अन्ये च पंचायतसचिवपर्यन्ताः सम्मिल्य प्रशिक्षणं प्राप्नुवन्तु। कार्यस्य व्यापकत्वं दृष्ट्वा अधिकमानवबलस्य आवश्यकता भविष्यति, अतः पूर्वमेव कर्मिणः चयननीयाः।
अस्मिन् सम्पूर्णे महाभियाने अनुमण्डलपदाधिकारी तथा डीसीएलआर महोदयौ अनुश्रवणकार्ये नियोजितौ भविष्यतः।
राजस्वविभागस्य डॅशबोर्ड् इत्यपि निर्मितः, यस्मिन् प्रतिदिनकं कार्यगतिक्रमः द्रष्टुं शक्यते। जिलाधिकारी महोदयेन उक्तं यत् अस्मिन् अभियाने ग्रामविकासविभागस्य, पंचायतिराजविभागस्य च महत्त्वपूर्णं योगदानं भविष्यति। राजस्वमहाअभियानान्तर्गतं सर्वैः रैयतैः सह सम्पर्कः साध्यते, तेषां कृते आवश्यकाः प्रपत्राः प्रदानाः भविष्यन्ति, च तैः समर्पितप्रपत्राणां सम्पादनं ऑनलाइनरूपेण सम्पाद्यते।
प्रशिक्षणकाले विभागीयपोर्टलस्य उपयोगज्ञानं दत्तं, तस्य च प्रवेशाधिकारः कर्मिभ्यः समर्पितः।
जिलाधिकारी महोदयेन उक्तं यत् पूर्वमेव सरकारेण राजस्वविभागस्य दोषनिवारणार्थं 'परिमार्जनयोजना' प्रवर्तिता, किन्तु अस्मिन महाअभियाने प्रत्यक्षं सर्वैः रैयतैः सह कर्मिणः मिलित्वा तेषां कृते जानकारी प्रदास्यन्ति।
अपरसमाहर्त्रा निगद्यते यत् भूम्यभिलेखानां आधुनिकीकरणं सम्पन्नयितुं १६ अगस्ततः आरभ्यमानः अयं अभियानः गृहद्वारपर्यन्तं भूमिसम्बद्धसुविधाः प्रापयिष्यति।
नाम, खाता, खेसरा, रकबा, लगान इत्यादिषु दृश्यमानदोषाः निवार्यन्ते। अस्य अभियाने लक्ष्यं यत् भूमिसम्बद्धदस्तावेजेषु पारदर्शिता स्थाप्यते, जनतायै सुविधाः तेषां स्वगृहद्वारे यावत् प्राप्यन्ते।
अस्मिन अभियाने डिजिटल्-जमाबन्दीमध्ये दोषनिवारणम्, उत्तराधिकारनामान्तरणम्, विभाजननामान्तरणम्, छूता-जमाबन्दी च ऑनलाइन-कृते भविष्यति।
सर्वे महत्वपूर्णकार्याणि हल्कास्तरे शिविररूपेण सम्पद्यन्ते। ऑफलाइन-जमाबन्दी अपि डिजिटल्-प्लेटफॉर्म्-रूपेण परिणम्यते। रैयतः मृत्युपश्चात् उत्तराधिकारिणां नाम्ना जमाबन्दी सम्पाद्यते। संयुक्तजमाबन्द्याः मौखिकविभाजनोपरान्तं अंशधारकाणां नाम्ना पृथक्जमाबन्दी सुनिश्चितीक्रियते।
अधिकं ज्ञानं प्राप्तुं राजस्वं भूमिसुधारविभागस्य अधिकारिक-जालपृष्ठं https://biharbhumi.bihar.gov.in/ इति गमनीयम्।
---------------
हिन्दुस्थान समाचार