Enter your Email Address to subscribe to our newsletters
- प्रशासनसहित संयोज्य राहतसामग्रीस्य वितरणं कृतवती।
मीरजापुरम्, 6 अगस्तमासः (हि.स.)। कोनखण्डस्य बाढाग्रस्तग्रामेषु हरसिंहपुर-मल्लेपुर-श्रीपट्टीनामसु ग्रामेषु बुधवासरे राहतकार्यक्रमः सञ्चालितः अभवत्। उपजिलाधिकारी गुलाबचन्द्रः, विश्वहिन्दूपरिषदः च जिलाध्यक्षः माता सहायः च संयुक्तरूपेण एतेषां ग्रामाणां भ्रमणं कृत्वा बाढया प्रभावितानां जनानां स्थितेः निरीक्षणं कृतवन्तौ।**
**निरीक्षणानन्तरं पीडितपरिवारेभ्यः भोजनसामग्री, पूडीकाः–शाकं, फलानि च अन्यानि आवश्यकवस्तूनि च वितरितानि। एतस्मिन् अवसरे विश्वहिन्दूपरिषद्बजरंगदलस्य कार्यकर्तृदलम् अपि पीडितसेवायाम् सक्रियम् आसीत्।**
**सर्वे जनाः ऐक्यम् आश्रित्य सेवा-भावनया सह कार्यं कृत्वा पीडितजनान् प्रति सर्वतोभावेन साहाय्यस्य आश्वासनं दत्तवन्तः।**
**एतस्मिन् कार्यक्रमे प्रान्तसत्सङ्गप्रमुखः महेशतिवारी, जिलामन्त्री श्रीकृष्णसिंहः, जिलासहमन्त्री अभयमिश्रः, विभागसंयोजकः प्रवीणमौर्यः, जिलासत्सङ्गसहमुख्यः गणेशः, नगरसंयोजकः चन्द्रप्रकाशः च अपि सन्निहिताः आसन्। तेषां सहितं बहवः कार्यकर्तारः अपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता