सेतोः उद्घाटनविवादः : बसपा विधायकस्य उमाशंकर सिंहस्य परिवहन मंत्रिणं प्रति प्रतिक्रिया
बलिया, 7 अगस्तमासः (हि.स.)।बलियाजनपदे राष्ट्रियराजमार्ग–३१ मार्गे निर्मितस्य नवपुलस्य रात्रौ अन्धकारे च गूढरूपेण उद्घाटनं कृतम् इति घटनां प्रति नगरविधायकस्य च उत्तरप्रदेशसरकारस्य परिवहनमन्त्रिणः दयाशङ्करसिंहस्य च बहुजनसमाजपक्षस्य विधायकस्य उमाशङ्करसि
बसपा विधायक उमाशंकर सिंह


बलिया, 7 अगस्तमासः (हि.स.)।बलियाजनपदे राष्ट्रियराजमार्ग–३१ मार्गे निर्मितस्य नवपुलस्य रात्रौ अन्धकारे च गूढरूपेण उद्घाटनं कृतम् इति घटनां प्रति नगरविधायकस्य च उत्तरप्रदेशसरकारस्य परिवहनमन्त्रिणः दयाशङ्करसिंहस्य च बहुजनसमाजपक्षस्य विधायकस्य उमाशङ्करसिंहस्य च मध्ये तीव्रा वाक्ययुद्धम् आरब्धम्।

बहुजनसमाजपक्षविधायकः उमाशङ्करसिंहः अपि प्रत्युत्तररूपेण आरोपान् निराकृत्य अवदत्— “यदि वयं अपि आरोपान् आरभेम, प्रमाणानि च प्रस्तुतयेम, तर्हि स्थले स्थले गुप्ताय स्थानं न स्यात्।

नगरस्य बहेरीस्थले कटहलनाले उपरि निर्मितं पुलं बहूनां मासानाम् परिश्रमेण सिद्धम् अभवत्। किन्तु लोकनिर्माणविभागेन (PWD) रात्रौ उद्घाटनं कृतं इति कारणेन नगरविधायकः दयाशङ्करसिंहः क्रुद्धः अभवत्। तेन लोकनिर्माणविभागस्य अधिकारीणां विषये कोपं प्रकट्य, बहुजनसमाजपक्षविधायकस्य नामम् अनुल्लिख्य आरोपाः कृताः।

एते आरोपाः सर्वे अपि उमाशङ्करसिंहेन अस्वीक्रियन्त— सः पत्रकारैः उक्तवान्— “एतत्पुलस्य उद्घाटनं मया न कृतम्। न च अहं कस्यापि सह संवादं कृतवान्। यदि उद्घाटनं कर्तव्यम् आसीत्, तर्हि भारतसर्वकारात् पृच्छतु। मम आदेशात् उद्घाटनं कर्तुं कोऽपि न शक्नोति। अहं तु विपक्षनेता अस्मि। एष विभागः मुख्यमन्त्रिणः अन्तर्गतः अस्ति। यः कश्चित् आरोपं कर्तुं इच्छति, तं करोतु— किन्तु जनपदे कार्यं यथावत् भवतु।

विधायकः उमाशङ्करसिंहः अत्रैव न स्थितवान्— अपि तु दयाशङ्करसिंहस्य नामं अनुल्लिख्य आरोपः कृतवान् यत्— “यः कश्चन प्रकल्पः मम विधानसभा–क्षेत्रं रसड़ा इत्यत्र आगच्छति स्म, तं प्रकल्पं मन्त्रीजिने तत्कालीनलोकनिर्माणमन्त्री जितिनप्रसादेन सह वार्तालापं कृत्वा रुद्धवान्। मुख्यमन्त्रिणं प्रति अपि मया तस्य विषये परिवादः कृतः। किम् रसड़ा पाकिस्तानदेशे स्थितम् अस्ति? अहं तु कदापि तस्मिन् आरोपं न कृतवान्।

अत्र मार्गा: त्रिमासे निर्मीयन्ते, ततः शीघ्रं भग्ना अपि भवन्ति। यदि अहं प्रमाणेन आरोपं करिष्यामि, तर्हि तस्मै गुप्तस्थानं अपि न भविष्यति।”

---------------

हिन्दुस्थान समाचार