Enter your Email Address to subscribe to our newsletters
रायपुरम्, 7 अगस्तमासः (हि.स.)।छत्तीसगढराज्यस्य राजधानी रायपुरनगरे बुधवासरे सायं समये वातेन सह तीव्रवृष्टिः अभवत्।
एतेन सह भारतीयवातावरणविभागेन गुरुवासराय उत्तर-छत्तीसगढप्रदेशस्य बलरामपुर, रामानुजगञ्ज, कोरिया, सूरजपुर, सरगुजा, मनेन्द्रगढ, जशपुर इत्यादिषु अनेकानां प्रदेशानां कृते अतिवृष्ट्या सह आन्धीतूफानस्य सतर्कतासूचना प्रकाशिता।
मौसमविभागेन उक्तं यत् रायपुरं सह सम्पूर्णे प्रदेशे मेघगर्जनदीप्तिसहितं महतीवृष्टिः भविष्यति।
विभागेन अपि निर्दिष्टं यत् आगामि पञ्चदिनपर्यन्तं उत्तर-छत्तीसगढे आन्धी-तूफान-सम्बद्धाः घटनाः सम्भाव्यन्ते।
मानसूनद्रोणिका इदानीं फिरोजपुर, करनाल, मुरादाबाद, खेड़ी, जलपाईगुड़ी इत्येतेषु प्रदेशेषु व्याप्ता भूत्वा अरुणाचलप्रदेशं पर्यन्तं व्याप्यते।
चक्रवातात्मकं प्रणाली (चक्रवातः) बाङ्ग्लादेशस्य मध्ये भागे विद्यमानः अस्ति, यः ५.८ कि.मी.तः ७.६ कि.मी. पर्यन्तं उन्नतः अस्ति। एषः प्रणालीकारणेन अगस्तमासे राज्यस्य विभिन्नभागेषु विरामेन मन्दाति-मध्यमवृष्टेः सम्भावना अवश्यं वर्तते।
हिन्दुस्थान समाचार