गोगामेड़ी मेला शनिवासरे
जयपुरम्, 7 अगस्तमासः (हि.स.)।हनुमानगढ्-जिलान्तर्गतं स्थितं श्रीगोगाजिमन्दिरं गोगामेडीमेलस्य शुभारम्भः अस्य वर्षे भाद्रपदपूर्णिमातिथौ अगस्तमासस्य नवमे दिनाङ्के प्रातः नववादने त्रिंशद्मिनिट्-समये ध्वजारोहणेन सह भविष्यति। एषः ऐतिहासिकः मेला एकमासपर्यन्
गोगामेड़ी मेला शनिवार से


जयपुरम्, 7 अगस्तमासः (हि.स.)।हनुमानगढ्-जिलान्तर्गतं स्थितं श्रीगोगाजिमन्दिरं गोगामेडीमेलस्य शुभारम्भः अस्य वर्षे भाद्रपदपूर्णिमातिथौ अगस्तमासस्य नवमे दिनाङ्के प्रातः नववादने त्रिंशद्मिनिट्-समये ध्वजारोहणेन सह भविष्यति।

एषः ऐतिहासिकः मेला एकमासपर्यन्तं प्रचलिष्यति यश्च विसर्जनेन सप्टेम्बरमासस्य अष्टमे दिनाङ्के समापनं यास्यति।

उत्तरभारतस्य प्रमुखेषु धार्मिकमेलेषु गण्यमानः अयं मेले अस्य वर्षे त्रिंशत्-लक्षात् पञ्चत्रिंशत्-लक्षपर्यन्तं श्रद्धालूनां आगमनं सम्भाव्यते।

एवं महाजनसमागमे सम्भाव्यमाने, जनपदप्रशासनं देवस्थानविभागश्च श्रद्धालूनां सुविधायाः सुरक्षा च विषयेषु विशेषानि प्रबन्धनानि कृतवत्यौ।

जनपदप्रशासनस्य प्रदत्तानुसारं, श्रद्धालूनां निवासार्थं अस्य वर्षे प्रायः त्रिसहस्रजनानां क्षमता-युक्ताः निःशुल्क-रैनबसेराः निर्मिताः सन्ति।

एषु रैनबसेरेषु विधूतिव्यवस्था, पङ्खिनः, शीतलयन्त्राः (कूलर), पेयजलं, विस्तरः, स्वच्छशौचालयव्यवस्था च सुयोजिता अस्ति।

श्रद्धालूनां सुरक्षां प्रधानतया दृष्ट्वा, सम्पूर्णे मेलाक्षेत्रे, वाहनस्थापनस्थले च अन्यत्र अपि मिलित्वा उच्चगुणवत्तायुक्ताः द्विशत्पञ्चाशत् (२५०) निग्राहककैमराः संस्थापिताः।

मन्दिरप्राङ्गणे स्थायी-बैरिकेडिङ् कृतम् अस्ति, यत्र च अस्थायी-बैरिकेडिङपि कृत्वा तत्रापि शौचालयाः, पेयजलं, वायुव्यवस्था च सुनिश्चितीक्रियते।

सूर्यप्रकाषात् वर्षायाः च रक्षणार्थं टावर-तम्बवः (टावर-टेन्ट्) स्थाप्यन्ते।

श्रद्धालूनां सुविधार्थं जिग्-ज्याग्-बैरिकेडिङरूपेण दर्शनव्यवस्था अधिकं सुगमता कृता अस्ति।

---------------

हिन्दुस्थान समाचार