Enter your Email Address to subscribe to our newsletters
कोलकाता, 07 अगस्तमासः (हि. स.)।मुख्यमन्त्री ममता बनर्जी अद्यतनबङ्गालस्य कलायाः मार्गदर्शकः च बङ्गालपुनर्जागरणस्य प्रमुखः व्यक्तिः अवनीन्द्रनाथ ठाकुर इत्यस्य जयन्त्यां श्रद्धाञ्जलिम् अर्पितवती।सा गुरुवासरे माइक्रोब्लॉगिङ्ग्-साइट् X इत्यस्मिन् एकस्मिन् पोस्ट् द्वारा उक्तवती —स्वदेशपरम्परा मौलिकतायाः च आधारेण अवनीन्द्रनाथेन बङ्गाल-शाला इत्यस्य माध्यमेन भारतीयचित्रकला एकां नवीनां दिशं प्रदत्ता, या अद्यापि तावती एव प्रासङ्गिका अस्ति।मुख्यमन्त्रिण्या स्मारितं यत् तस्य भारतमाता इत्येषा चित्रकला समग्रं राष्ट्रं प्रेरितवती।ममतायाः वक्तव्येन — अवनीन्द्रनाथः केवलं महान् चित्रकारः नासीत्, अपितु प्रियः साहित्यकारः अपि, यस्याः “क्षीर के पुतुल”, “राजकहानी”, “बूढ़ो आंगला” इत्यादयः कृतयः अद्यापि बालानां बाल्यजीवनस्य अमूल्यनिक्षेपाः सन्ति।
हिन्दुस्थान समाचार