राजस्थाने वर्षाकालीनवायुः शैथिल्यः, पश्चिमी जिलासु वर्दिता उष्णता
जयपुरम्, 7 अगस्तमासः (हि.स.)।राजस्थानराज्ये वर्षाकालस्य दुर्बलतया पश्‍चिमभागेषु अनावृष्टियुक्तं वातावरणं जातम्। सीमासन्नप्रदेशेषु — जैसलमेर, बाडमेर, बीकानेर, श्रीगंगानगर इत्यादिषु बुधवासरे दिवसभरं धूलिकाम् वहन्तः वाताः प्रवहन्। तस्मात् प्रदेशेषु ता
बारिश,Rain फाइल फोटो


जयपुरम्, 7 अगस्तमासः (हि.स.)।राजस्थानराज्ये वर्षाकालस्य दुर्बलतया पश्‍चिमभागेषु अनावृष्टियुक्तं वातावरणं जातम्।

सीमासन्नप्रदेशेषु — जैसलमेर, बाडमेर, बीकानेर, श्रीगंगानगर इत्यादिषु बुधवासरे दिवसभरं धूलिकाम् वहन्तः वाताः प्रवहन्।

तस्मात् प्रदेशेषु तापमानम् ३६-३७ डिग्री सेल्सियस पर्यन्तं प्राप्तम्।

राज्यस्य अन्येषु भागेषु अपि दिवसे तीव्रा आतपः तथा मन्दमेघाः आसन्, येन दाहदायकं च उष्णं च वातावरणप्रजाः पीडितवन्तः।

पश्चिमवातानां प्रभावेन पश्चिमराजस्थानप्रदेशे उष्णता च आर्द्रता च वृद्धिं प्राप्तवत्यौ।

गतचतुर्विंशतिघण्टाभ्यन्तरे — कोटा, डूंगरपुर, बांसवाड़ा, प्रतापगढ़ इत्यादिषु किञ्चन जनपदेषु लघुवृष्टिः अभवत् यत् कोटा (दीगोद्) – 20 मिमी

डूंगरपुर (सागवाड़ा) – 13 मिमी

ओबरी – 9 मिमी, बांसवाड़ा (घाटोल) – 9 मिमी

बूंदी (रायथल) – 8 मिमी

प्रतापगढ़ – 4 मिमी

करौली तथा झालावाड़ – 3-3 मिमी प्रथमजूनतः चतुर्थअगस्तपर्यन्तम् औसतवृष्टिः २३७ मिमी भवति, किन्तु एतस्मिन् वर्षे राज्ये ४२८.४ मिमी वर्षा प्राप्ता, या औसततः ८१% अधिका अस्ति।

भारतीयवातावरणविभागस्य दैनिकवृत्तान्तानुसारं बुधवासरे अत्यधिकं तापमानम् – श्रीगंगानगरम् – 37.2° C

न्यूनतमं तापमानम् – सिरोही – 20.0° C

अधिकांशजनपदेषु वायोः आर्द्रता – ४५% इत्यतः ८०% पर्यन्तम् दृष्टा।

जयपुर-वातावरणविभागेन ८ अगस्तदिनाङ्के पूर्वराजस्थानस्य जनपदेषु पीतः सतर्कतासूचना सूचिता

तत्र मेघगर्जनदीप्तिसहितं लघु-मध्यमवृष्टेः सम्भावना अस्ति।

९-१० अगस्तयोः दिनेषु वर्षागतिर्वेगं प्राप्स्यति। विशेषतः दशमे अगस्ते पूर्वराजस्थानस्य बहुषु जनपदेषु विशालवृष्टेः सम्भावना अस्ति।

---------------

हिन्दुस्थान समाचार