Enter your Email Address to subscribe to our newsletters
चित्तौड़गढम्, 7 अगस्तमासः (हि.स.)। नगरस्य सदरपुलिसस्थानक्षेत्रे स्थिते तुलसी एन्क्लेव् कालोनी इत्यस्मिन् बुधवासरे विलम्बेन रात्रौ एकस्याः बालिकायाः शवः संदिग्धपरिस्थितौ प्राप्तस्य प्रकरणस्य पुलिस अन्वेषणं प्रचलति। एफएसएल-दलः स्थानं प्राप्य प्रमाणानि संगृहीतवान् अस्ति । आरक्षक-एफएसएल-दलम् अपि युवकस्य कक्षं प्राप्य अन्वेषणं कृतवान् । आरक्षकैः शवस्य परीक्षणं चिकित्सामण्डलेन कृतम् अस्ति।
आरक्षकस्य अनुसारं बुधवासरे रात्रौ चित्तौड़गढनगरस्य निम्बाहेरामार्गे स्थिते तुलसी एन्क्लेव् इत्यस्मिन् नालिकायाः समीपे एकस्याः बालिकायाः शवः प्राप्तः। अस्मिन् सन्दर्भे आरक्षक उपाधीक्षकः शवं जिलाचिकित्सालये शवगृहे स्थापयित्वा तस्य पहिचानाय प्रयत्नाः अकरोत्। प्रारम्भिक अन्वेषणे ज्ञातं यत् बालिका अत्र एकेन युवकेन त्यक्तवती अस्ति। तदनन्तरम् आरक्षकैः विषयस्य अन्वेषणं आरब्धम् । एकः गृहस्वामी अपिबआरक्षक-स्थानम् आगत्य आरक्षकाय महत्त्वपूर्णानि सूचनानि दत्तवान् । एतस्मिन् विषये आरक्षकैः युवकस्य अन्वेषणं आरब्धम् । गुरुवासरे प्रातःकाले बालिकायाः परिवारः आरक्षकं जिलाचिकित्सालयं च प्राप्तवान्। अस्मिन् ते बालिकायाः शरीरस्य परिचयं कृतवन्तः । बुधवासरे बालिका स्वपुटं गृहीत्वा विद्यालयात् निर्गत्य गृहं न प्राप्तवती। साक्ष्यस्य आधारेण पुलिसैः केषाञ्चन युवानां नामकरणं कृत्वा आरक्षकस्थानम् आनयत्, येषां प्रश्नः क्रियते। सम्प्रति सम्पूर्णं प्रकरणं न प्रकाशितम्। इदानीं बालिकायाः पिता आरक्षकस्थाने एकस्य युवकस्य उपरि बलात्कारस्य हत्यायाः च आरोपं कृत्वा प्रतिवेदनं दातवान् अस्ति। आरक्षकेण विभिन्नखण्डेषु प्रकरणं पञ्जीकृत्य कृत्वा अन्वेषणम् आरब्धम् अस्ति। चिकित्सामण्डलेन बालिकायाः शरीरस्य मृत्योः परीक्षणं कृतम् अस्ति।
अत्र बालिकायाः अन्तर्धानस्य विषये परिवारजनाः अपि चिन्तिताः आसन् इति अपि प्रकाशितम् । यदा सा बहु अन्वेषणं कृत्वा न लब्धवती तदा परिवारः चित्तरगढस्य कोतवाली आरक्षक-स्थानकं प्राप्तवान् । बुधवासरे रात्रौ प्रायः १० वादने पुलिसस्थाने लापतानां प्रतिवेदनं प्रदत्तम्। घटनायाः गम्भीरताम् अवलोक्य भीलवारातः एफएसएल-दलस्य आह्वानं कृतम् । नेहरूनगरे एकस्य गृहस्य, तुलसी एन्क्लेवस्य स्थानस्य च निरीक्षणं कृत्वा प्रमाणानि एकत्रितवती । पुलिस उपाधीक्षकः विनय चौधरी इत्यनेन उक्तं यत्, मृतकस्य परिवारेण रात्रौ प्रायः १० वादने कोतवाली थाने लापता इति प्रतिवेदनं दाखिलम् अस्ति। तुलसी एन्क्लेव् इत्यस्मिन् रिक्ते भूखण्डे बालिकायाः शवः प्राप्तः। प्रकरणस्य गम्भीरताम् अवलोक्य अनेके पक्षाः अन्वेषिताः सन्ति । विनयचौधरी इत्यनेन अपि उक्तं यत् एफएसएल-दलेन यस्मात् स्थानात् शवः प्राप्तः तस्मात् स्थानात् गृहात् च प्रमाणानि संगृहीताः। प्रारम्भिक अन्वेषणे केचन जनाः प्रश्नार्थं निरुद्धाः सन्ति। पुलिस सर्वेभ्यः पक्षेभ्यः अन्वेषणं कुर्वती अस्ति। अस्मिन् अपराधस्य स्वरूपं, सम्भाव्यकारणं, अपराधिनां परिचयः च अन्तर्भवति ।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता