राष्ट्रिय हथकरघा दिवसे विशेषकार्यक्रमः, उद्योग मंत्री बिमल बोरा भविष्यति मुख्यातिथिः
गुवाहाटी, 07 अगस्तमासः (हि.स.)।पूर्वोत्तरहस्तशिल्पहस्ततन्तुविकासनिगमः (एन.एच्.एच्.डी.सी.) इति भारतसर्वकारस्य एकं उपक्रमम् अस्ति, यः गुरुवासरे राष्ट्रीयहस्ततन्तुदिवसस्य अवसरं प्रतीत्य विशेषकार्यक्रमस्य आयोजनं करिष्यति। एषः कार्यक्रमः क्राफ्ट्-प्रमोशन
राष्ट्रिय हथकरघा दिवसे विशेषकार्यक्रमः, उद्योग मंत्री बिमल बोरा भविष्यति मुख्यातिथिः


गुवाहाटी, 07 अगस्तमासः (हि.स.)।पूर्वोत्तरहस्तशिल्पहस्ततन्तुविकासनिगमः (एन.एच्.एच्.डी.सी.) इति भारतसर्वकारस्य एकं उपक्रमम् अस्ति, यः गुरुवासरे राष्ट्रीयहस्ततन्तुदिवसस्य अवसरं प्रतीत्य विशेषकार्यक्रमस्य आयोजनं करिष्यति।

एषः कार्यक्रमः क्राफ्ट्-प्रमोशन् एण्ड् एक्सपीरियन्स् सेण्टर्, गरचुक् इत्यस्मिन् स्थले आरभ्यते।

अस्मिन्नेव अवसरस्सं असमराज्यस्य उद्योगवाणिज्यमन्त्री बिमलबोरा मुख्य-अतिथिरूपेण सन्निधास्यन्ति।

कार्यक्रमस्य मुख्यलक्ष्यं अस्ति — पूर्वोत्तर-भारतप्रदेशे हस्तशिल्पहस्ततन्तुप्रवृत्तीनां प्रोत्साहनं कर्तुम्।

अत्र शिल्पकाराणां बुनकराणां च योगदानं सम्मान्यते, तस्मिन् समये परम्परागत-शिल्पकलायाः विविधता अपि प्रदर्श्यते।

आयोजने विविध-शिल्पप्रदर्शनानि, सजीव-प्रदर्शनानि (लाइव-डेमोन्स्ट्रेशन्), सांस्कृतिक-कार्यक्रमाः च आयोज्यन्ते। एन.एच्.एच्.डी.सी. इत्यस्य अस्याः पहलायाः उद्देश्यं अस्ति — स्थानीय-कारीगरेषु प्रोत्साहनं दत्त्वा आत्मनिर्भर-भारत-अभियानम् अधिकं सशक्ती

कर्तुम्।

हिन्दुस्थान समाचार