Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 07 अगस्तमासः (हि.स.)।पूर्वोत्तरहस्तशिल्पहस्ततन्तुविकासनिगमः (एन.एच्.एच्.डी.सी.) इति भारतसर्वकारस्य एकं उपक्रमम् अस्ति, यः गुरुवासरे राष्ट्रीयहस्ततन्तुदिवसस्य अवसरं प्रतीत्य विशेषकार्यक्रमस्य आयोजनं करिष्यति।
एषः कार्यक्रमः क्राफ्ट्-प्रमोशन् एण्ड् एक्सपीरियन्स् सेण्टर्, गरचुक् इत्यस्मिन् स्थले आरभ्यते।
अस्मिन्नेव अवसरस्सं असमराज्यस्य उद्योगवाणिज्यमन्त्री बिमलबोरा मुख्य-अतिथिरूपेण सन्निधास्यन्ति।
कार्यक्रमस्य मुख्यलक्ष्यं अस्ति — पूर्वोत्तर-भारतप्रदेशे हस्तशिल्पहस्ततन्तुप्रवृत्तीनां प्रोत्साहनं कर्तुम्।
अत्र शिल्पकाराणां बुनकराणां च योगदानं सम्मान्यते, तस्मिन् समये परम्परागत-शिल्पकलायाः विविधता अपि प्रदर्श्यते।
आयोजने विविध-शिल्पप्रदर्शनानि, सजीव-प्रदर्शनानि (लाइव-डेमोन्स्ट्रेशन्), सांस्कृतिक-कार्यक्रमाः च आयोज्यन्ते। एन.एच्.एच्.डी.सी. इत्यस्य अस्याः पहलायाः उद्देश्यं अस्ति — स्थानीय-कारीगरेषु प्रोत्साहनं दत्त्वा आत्मनिर्भर-भारत-अभियानम् अधिकं सशक्ती
कर्तुम्।
हिन्दुस्थान समाचार