जम्मू-श्रीनगर राष्ट्रिय राजमार्गो, मुगलमार्गे वाहनानाम् आवागमनमवरुद्धम्
जम्मूः, 7 अगस्तमासः (हि.स.)।जम्मू–श्रीनगर–राष्ट्रिय–राजमार्गे, मुग़ल्–मार्गे च वाहनानां गमनागमनं प्रतिदिनवत् सम्यगस्ति।एतेषां अतिरिक्तं सिंथन्–मार्गः तथा एस्.एस्.जी.–मार्गः अपि अद्य यातायाताय उद्घाटितौ स्तः।उपलब्धसूचनानुसारं, जम्मू–श्रीनगर–राष्ट्रीय–
जम्मू-श्रीनगर राष्ट्रीय राजमार्ग , मुगल रोड, सिंथन रोड तथा एसएसजी रोड यातायात के लिए खुले


जम्मूः, 7 अगस्तमासः (हि.स.)।जम्मू–श्रीनगर–राष्ट्रिय–राजमार्गे, मुग़ल्–मार्गे च वाहनानां गमनागमनं प्रतिदिनवत् सम्यगस्ति।एतेषां अतिरिक्तं सिंथन्–मार्गः तथा एस्.एस्.जी.–मार्गः अपि अद्य यातायाताय उद्घाटितौ स्तः।उपलब्धसूचनानुसारं, जम्मू–श्रीनगर–राष्ट्रीय–मार्गः अद्य लघुवाहनानां कृते उभयतः (यानी द्वाभ्यां दिशाभ्यां) खुलितः अस्ति, किन्तु महावाहनानां कृते केवलं जम्मुतः श्रीनगरं प्रति गमनस्य अनुमतिः प्रदत्ता अस्ति। तद्विपरीतदिशायां यानि श्रीनगरात् जम्मुप्रति गच्छन्ति, तेषां महावाहनानां कृते अनुमतिः न दत्ता। सर्वे वाहनाः केवलं निर्धारितसमये एव मार्गे गन्तुं अनुमताः।कट्-ऑफ्–समयस्य (अवधिसीमायाः) अनन्तरं कस्मिंश्चन वाहनाय जम्मुतः श्रीनगरं वा श्रीनगरात् जम्मुं प्रति गन्तुं अनुमतिः न दत्ता।एतेषां सर्वेषां सह, मुग़ल्–मार्गः, सिंथन्–मार्गः, एस्.एस्.जी.–मार्गः च अपि वाहनयातायाताय सम्यक् रूपेण उद्घटिताः सन्ति।

हिन्दुस्थान समाचार