मुख्यमंत्री कृतवान् नीलमणि फूकनाय तदीय जयंतीं प्रणामम्
गुवाहाटी, 10 सितम्बरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा बुधवासरे विख्यातकविं चिन्तकं च नीलमणिफूकनं तस्य जयंतीदिनोत्सवे श्रद्धाञ्जलिं अर्पितवान्। मुख्यमन्त्रिणा स्मार्यमाणः सः उक्तवान् यत् पद्मश्रीज्ञानपीठपुरस्काराभ्यां सम्मानित
Image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 10 सितम्बरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा बुधवासरे विख्यातकविं चिन्तकं च नीलमणिफूकनं तस्य जयंतीदिनोत्सवे श्रद्धाञ्जलिं अर्पितवान्।

मुख्यमन्त्रिणा स्मार्यमाणः सः उक्तवान् यत् पद्मश्रीज्ञानपीठपुरस्काराभ्यां सम्मानितस्य फूकनस्य कविताः गहनप्रतीकात्मक्याः पूर्णाः आसन्, येन च तेन स्वसमयस्य सामाजिकविषयान् प्रकाशितवन्तः।

अवदत् च यत् नीलमणिफूकनस्य साहित्यिकं योगदानं आगामिपीढीनां कृते नित्यं अमूल्यो निक्षेपो भविष्यति

हिन्दुस्थान समाचार