Enter your Email Address to subscribe to our newsletters
जयपुरम्, 10 सितंबरमासः (हि.स.)। मुख्यमन्त्रिणा भजनलाल-शर्मणा नेपालदेशे उत्पन्नस्थितिषु गम्भीरं चिन्तनं व्यक्तं कृत्वा तत्र बद्धान् राजस्थानप्रदेशीय-नागरिकान् काठमाण्डौ-स्थितभारतीय-दूतावासेन सह निरन्तरसम्पर्के स्थातुं आह्वानं कृतम्।
मुख्यमन्त्रिणा मङ्गलवासर-रात्रौ प्रायः अर्धरात्रेऽर्धं (प्रायः १.३० वादने) सामाजिक-माध्यमे ‘एक्स्’ इति मंचे प्रकाशितं यत् — नेपालदेशे जाता हिंसा हृदयविदारका। तत्र उत्पन्नाः परिस्थितयः दृष्ट्वा अस्माकं सरकारः तत्र बद्धानां राजस्थान-निवासिनां सुरक्षायां विषये चिन्तामयः। अहं काठमाण्डौ-स्थित-भारतीय-दूतावासेन सह सम्पर्कं कृत्वा तत्र वर्तमानपरिस्थितीनां विषये जानकारीं प्राप्तवान्।
नेपालदेशे वसन्तः सर्वे प्रवासी-राजस्थानीयाः मम आह्वानं शृण्वन्तु—काठमाण्डौ-स्थित-भारतीय-दूतावासेन सह सततम् सम्पर्कं कुर्वन्तु, भारत-सरकारया प्रदत्तां सलाहनामावलिं (एडवाइजरीं) निश्चयेन पालनं कुर्वन्तु च।
भारत-सर्वकारः प्रत्येकं देशवासिनं प्रति तस्याः सुरक्षा-सुनिश्चित्यै सुरक्षित-प्रत्यागमनस्य च कृते पूर्णतः प्रतिबद्धा अस्ति।
---------------
हिन्दुस्थान समाचार