कोरबा : मुख्यमंत्री विष्णुदेव सायो विभागीयविपणीनाम् अवलोकनम् अकरोत्
कोरबायां विभिन्न योजनामिः हितग्राहिणोऽभवन् लाभांविताः
मुख्यमंत्री विष्णुदेव साय ने विभागीय स्टॉलों का अवलोकन किया


कोरबा : मुख्यमंत्री विष्णुदेव साय ने विभागीय स्टॉलों का अवलोकन किया


कोरबा : मुख्यमंत्री विष्णुदेव साय ने विभागीय स्टॉलों का अवलोकन किया


कोरबा, 10 सितम्बरमासः (हि. स.)।मुख्यमन्त्री विष्णुदेवः साय नामकः अद्य बुधवासरे जिलस्य प्रवासकाले जिलाकार्यालयपरिसरे संस्थापितानां विभागीयपण्डपानां अवलोकनं कृतवान्। अस्मिन् अवसरि विभिन्नविभागानां योजनाभ्यः अनेके हितग्रहिणः लाभं प्राप्नुवन्।

मुख्यमन्त्री सायः पञ्चायत-ग्राम्यविकासविभागस्य पण्डपे प्रधानमन्त्री-जनमन-आवास-योजनायाः अन्तर्गतं पहाड़ी-कोरवा-वर्गस्य अजगरबहार-निवासिनी सुमत्री-बाय्यै, ग्राम-चुईया-निवासिने अमरसिंह-कोरवाय च, तथा प्रधानमन्त्री-आवास-योजना (ग्रामीण) अन्तर्गतं ग्राम-कुरूडीह-निवासिने परदेशीराम-यादवाय, ग्राम-भैस्मा-निवासिने रामबन्धवे च गृहस्य कुञ्जिका तथा पूर्णताप्रमाणपत्रं प्रदत्तवान्।

रेशमविभागस्य पण्डपे कोरबा-निवासिने शत्रुघ्न-केंवटाय कोसोत्पादनाय त्रिलक्षत्रिसप्तसहस्ररूप्यकाणां चेकं दत्तम्। महिला-शिशुविकासविभागस्य योजनान्तर्गतम् तुमान-करतला-निवासिनी सावित्रा-पटवा (मा सर्वमङ्गला स्वसहायतासमूहस्य सदस्या) एकलक्षद्विसहस्ररूप्यकाणां ऋणं प्राप्तवती।

आदिवासीविकासविभागस्य अन्तर्गतं कोरबा-जिलस्य बिरहोर-वर्गेभ्यः मोटवे, घसनीनाय, सुरगुजहीन-बाय्यै च वनाधिकारमान्यतापत्राणि वितरितानि। श्रमविभागस्य ओरतः मुख्यमन्त्री-निर्माण-श्रमिक-मृत्यु-दिव्याङ्ग-सहायता-योजनायाः अन्तर्गतं पोंडिबहार-निवासिने राजकुमार-टेकामाय, पुरानी-बस्ती-निवासिन्यै श्रीमत्यै सावित्री-सिंहाय (पति स्वर्गीयः कर्नल-सिंह-बैंस) च एकैकं लक्षरूप्यकाणां चेकः प्रदत्तः।

नगरीयप्रशासनविभागस्य पण्डपे तब्बस्सुम-खातुनाय, भानकुमारि-साह्वे च प्रधानमन्त्री-आवास-योजना (शहरी) अन्तर्गतं गृहस्य कुञ्जिका दत्ता। एवं विमलेश-यादवाय, गौरी-राजवाड़े च शहरी-आवास-२.० निर्माणाय स्वीकृतिपत्रं, नक्षं, भवन-अनुज्ञापत्रं च प्रदत्तम्।

बालको नामकस्य पण्डपे CSR-मदेन क्रियमाणकार्याणि, नारीभिः उत्पादितविविधपदार्थाः, नारीसशक्तिकरणं, पोषणविकासः, युवानां कौशलविकसनम्, छत्तीसगढी कला-संस्कृति-विकास-कार्याणि, मोर-जल-मोर-माटि कार्यक्रमः इत्यादीनि प्रदर्शितानि।

मुख्यमन्त्रिणा एनटीपीसी-एसईसीएल-स्थापितयोः पण्डपयोः अपि अवलोकनं कृतम्, यत्र CSR-मदेन कृतकार्याणां प्रदर्शनी उपस्थापिता।

---------------

हिन्दुस्थान समाचार