Enter your Email Address to subscribe to our newsletters
पटना, 10 सितंबरमासः (हि.स.)। बिहारराज्ये आगामिनि मासे विधानसभायाः निर्वाचनं भविष्यति। एतस्मिन् सन्दर्भे निर्वाचन-आयोगेन राज्यस्य सर्वेषु जनपदेषु मतदानकेन्द्राणि निश्चितानि, यः महत्त्वपूर्णः निर्वाचनप्रक्रियायाः अङ्गः अस्ति। पटनाजिले, यत्र अतीवाधिकानि चतुर्दश विधानसभाक्षेत्राणि सन्ति, तत्र 5,665 मतदानकेन्द्राणि निर्मितानि।
निर्वाचन-विभागेन प्रदत्ते सूचना अनुसारम्— आगामिनि निर्वाचनाय 243 विधानसभाक्षेत्राणां कृते 90,712 मतदानकेन्द्राणि निर्धारितानि। एषा संख्या अतीतानि विधानसभानिर्वाचनानि प्रति 12,817 अधिका अस्ति। अस्य वृद्धेः मुख्यकारणम् अस्ति— अद्य एका मतदानकेन्द्रे अधिकतमं 1,200 मतदातारः एव भविष्यन्ति, यदा पूर्वं सीमा 1,500 आसीत्। एषः परिवर्तनः मतदार-सूच्याः विशेषगहनपुनरीक्षणानन्तरं कृतः, येन बूथेषु भीडः न्यूनः स्यात्, मतदानं च सुरक्षितं व्यवस्थितं च भवेत्।
पटनाजनपदे यत्र चतुर्दश विधानसभाक्षेत्राणि सन्ति, तत्र 5,665 मतदानकेन्द्राणि सन्ति, यः राज्ये सर्वाधिकः अस्ति। अनन्तरं मुजफ्फरपुरे 4,186, पूर्वचम्पारणे 4,095, मधुबनी 3,882, गयायां 3,866, समस्तीपुरे 3,623, दरभंगायां 3,329 मतदानकेन्द्राणि निर्धारितानि। शिवहरजिले, यत्र केवलं एकं विधानसभाक्षेत्रं अस्ति, तत्र न्यूनतमं 368 केन्द्राणि भविष्यन्ति। अन्येषु शेखपुरायाम् 582, अरवले 651, लखीसरायाम् 904, जहानाबादे 1,009 मतदानकेन्द्राणि भवन्ति।
एतस्मिन् निर्वाचनप्रक्रिये निर्वाचन-आयोगेन विशेषः निर्णयः कृतः— राज्यस्य सर्वेषु 90,712 मतदानकेन्द्रेषु प्रत्यक्ष-वेबकास्टिंग् भविष्यति। तस्मै प्रयोजनाय आईपी-आधारित-कैमेरा-यन्त्राणि स्थापयिष्यन्ति, ये अन्तर्जालमार्गेण प्रत्यक्षं जनपद-निर्वाचनकार्यालयेन मुख्यनिर्वाचनाधिकारिणः कार्यालयेन च संयुक्तानि भविष्यन्ति। एषा प्रणाली मतदान-प्रक्रियायाः रीयल्-टाइम् निगराणां सुलभतया साधयिष्यति, च निर्वाचनकाले यदि काचित् धूर्तता अथवा व्यवधानः दृश्येत, तदा शीघ्रं कार्यं कर्तुं शक्यं भविष्यति।
पटनासहिताः अष्ट जनपदाः सन्ति, यत्र दश वा तस्मात् अधिकं विधानसभाक्षेत्राणि भवन्ति। सप्तदश जनपदेषु पञ्च-दशपर्यन्तं विधानसभाक्षेत्राणि सन्ति। त्रयोदश जनपदेषु पञ्चात् न्यूनानि विधानसभाक्षेत्राणि भवन्ति। अस्य वर्गीकरणस्य आधारतः संसाधनवितरणं तथा निर्वाचनकर्मचारिणां नियुक्तिः क्रियते, यतः प्रत्येकबूथः पर्याप्त-सुविधासुरक्षया युक्तः स्यात्।
बिहारविधानसभानिर्वाचनं 2025 तमे प्रथमं भविष्यति यत् सर्वेषु मतदानकेन्द्रेषु तकनीकाधारितनिगराणां व्यवस्था स्यात्। अपरं दिव्याङ्ग-मतदाराणां वृद्ध-मतदाराणां च कृते विशेषः सुविधा, स्त्री-मतदाराणां कृते पिङ्क-बूथ्, सुलभ-रैम्पः, पेयजलव्यवस्था च सुनिश्चिताः भविष्यन्ति। निर्वाचन-आयोगस्य ध्येयम् अस्ति— यत् प्रत्येकं मतदाता बाधारहितेन मार्गेण मतदानं कर्तुं समर्थः भवेत्।
वर्धित-मतदानकेन्द्रैः, दृढ-निगराणाव्यवस्थया, व्यापक-तैयारीभिः च सह स्पष्टं यत् बिहारविधानसभानिर्वाचनं 2025 तमे वर्षे तकनीकीदृष्ट्या उन्नतम्, पारदर्शकम्, समावेशिकं च भविष्यति। अधुना प्रतीक्षा तु केवलं मतदानतिथीनाम् औपचारिकघोषणायाः अस्ति, अनन्तरं बिहारजनाः पुनः लोकतन्त्रस्य अस्मिन् महोत्सवे स्वीयं दायित्वं निर्वर्तयितुं सज्जाः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता