Enter your Email Address to subscribe to our newsletters
कोलकाता, 10 सितम्बरमासः (हि.स.)।पश्चिमबङ्गे सितम्बरमासस्य द्वितीयपक्षेऽपि वर्षाक्रमेण प्रवाहो भविष्यतीति सूच्यते। मौसमविभागेन पूर्वानुमानं दत्तं यत् आगामिसप्ताहे राज्यस्य अनेकासु देशेषु वर्षाऋतुः सक्रियो भविष्यति। अस्मिन् समये वर्षाऽक्षरेखा दक्षिणोद्रदेशे सन्निहिता अस्ति, या शीघ्रं उत्तरदिशं गत्वा दक्षिणबङ्गे आगमिष्यति। तस्य प्रभावेन राज्ये विखण्डिता वर्षा द्रष्टुं लभ्यते। दुर्गापूजापूर्वं निरन्तरा वर्षा आयोजकेभ्यः कुम्भकारेभ्यश्च क्लेशवर्धिनी भविष्यति। मौसमविभागेन निगदितं यत् बुधवासरस्य मध्यान्हपर्यन्तं दक्षिणबङ्गे तीव्रः उष्णतापः आर्द्रताच च भविष्यति। अपराह्णे मेघगर्जनसहितं विद्युत्पातेन सह विखण्डिता वर्षा सम्भविष्यति। पूर्वानुमानानुसारं पूर्वपश्चिमबर्धमान्, वीरभूम्, मुर्शिदाबाद्, पुरुलिया, बाँकुड़ा तथा उत्तरदक्षिणचतुर्विंशतिपरगणा जनपदेषु लघुतः मध्यमवर्षायाः सह चण्डवातस्य सम्भावना अस्ति। गुरुवारे शुक्रवारे च सर्वे दक्षिणबङ्गे लघु-मध्यमवृष्टिः भविष्यति, येन उष्णतायाः आर्द्रतायाश्च किञ्चित् उपशमः प्राप्स्यते। किन्तु शनिवासरात् पुनः तापमानं वर्धिष्यते तथा आर्द्रजन्योष्णता प्रत्यागमिष्यति।
उत्तरबङ्गे बुधवासररात्रेः पर्यन्तं तीव्रा अति-तीव्रा च वर्षायाः सचेतना दत्ता। अलीपुरद्वारे अति-तीव्रा वर्षा, दार्जिलिङ्, कालिम्पोङ्ग्, जलपाईगुड़ी, कूचबिहारजनपदेषु च तीव्रा वर्षा सम्भाव्यते। गुरुवारेभ्यः वर्षायाः तीव्रता किञ्चित् न्यूनभविष्यति, किन्तु रविवासरपर्यन्तं एतेषां पञ्चानां पर्वतीयजनपदानां मध्ये छिन्नच्छिन्ना वर्षा भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता