भारतस्य ‘महासागर–दृष्टिः’ अपि च ‘प्रतिवेशी–प्रथम’ नीतौ मॉरीशस् देशस्य महत्वपूर्णं स्थानम्
-प्रधानमन्त्री नरेन्द्र मोदी स्व संसदीय क्षेत्रात् काशीतः उभयोर्पि देशयोः सम्बन्धान् दृढीकरणेन सहैव व्यापाराय अपि नूतनपक्षं प्रदास्यति वाराणसी, १० सितम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी स्वस्य संसदीयराज्ये वाराणस्यां मॉरीशस् प्रधानमन्त्रि
गंगा में बाढ़ का दृष्य


-प्रधानमन्त्री नरेन्द्र मोदी स्व संसदीय क्षेत्रात् काशीतः उभयोर्पि देशयोः सम्बन्धान् दृढीकरणेन सहैव व्यापाराय अपि नूतनपक्षं प्रदास्यति

वाराणसी, १० सितम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी स्वस्य संसदीयराज्ये वाराणस्यां मॉरीशस् प्रधानमन्त्रिणं डॉ. नवीनचन्द्रं रामगुलामम् अद्य स्वागतिष्यति। एषा यात्रा मार्च् २०२५ तमे मासे मोदी–प्रधानमन्त्रिणः मॉरीशस्–राजकीय–यात्रया जातस्य सकारात्मक–वातावरणस्य आधारम्। तस्मिन् काले उभयपक्षीय–सम्बन्धाः ‘संवर्धिता रणनीतिक–भागीदारी’ इत्युपाध्यां प्राप्ताः।

राजनीतिज्ञाः मन्यन्ते—हिन्द–महासागर–प्रदेशे भारतस्य मूल्यवान् भागीदारः, घनिष्ठः समुद्री–पड़ोसी च सन् मॉरीशस्, भारतस्य ‘महासागर’ (क्षेत्रेषु सुरक्षा–विकासाय पारस्परिक–समग्र–उन्नतिः) दृष्टेः तथा ‘आसन्न–प्रथम’ नीत्याः प्रमुखः अङ्गः अस्ति। उभयोः राष्ट्रयोः सुदृढं सहयोगं केवलं उभय–जनानाम् समृद्धये न, अपि तु ग्लोबल–साउथ इत्यस्य सामूहिक–आकाङ्क्षाणां पूर्तयेऽपि आवश्यकम्।

वाराणस्यां शिखर–सम्मेलनकाले उभौ नेता उभयपक्षीय–सहयोगस्य सर्वांशान् समीक्षिष्यतः। विशेषतया विकास–भागीदारी, क्षमता–निर्माणं, स्वास्थ्यं, शिक्षा, विज्ञान–प्रौद्योगिकी, ऊर्जा, अधिसंरचना, नवीकरणीय–ऊर्जा, डिजिटल–सार्वजनिक–अवसंरचना, नीला–अर्थव्यवस्था च विषयेषु विस्तृतं विमर्शं करिष्यतः।

प्रधानमन्त्री नरेन्द्रः मोदी वाराणस्यां एव उभयोः राष्ट्रयोः सम्बन्धान् दृढीकृत्य व्यापारं अपि नूतन–पक्षान् दास्यति। एषः वाराणसी–शिखर–सम्मेलनः पारस्परिक–समृद्धेः, सतत–विकासस्य, सुरक्षित–समावेशी–भविष्यस्य च दिशायां भारत–मॉरीशस्–युग्मस्य एकः महत्वपूर्णः मीलस्तम्भः भविष्यति।

---------------

हिन्दुस्थान समाचार