पंडित गोविन्द बल्लभ पंतः उत्तर प्रदेशाय राष्ट्रिय राजनीतौ विशिष्ट परिचयमदापयत्- केशव प्रसाद मौर्यः
लखनऊ, 10 सितंबरमासः (हि.स.)।उत्तरप्रदेशस्य प्रथममुख्यमन्त्री, भारतसरकारस्य पूर्वगृहमन्त्री, “भारतरत्न” सम्मानितः पण्डितः गोविन्दबल्लभपन्तः—तस्य जयंतीं निमित्त्य बुधवासरे लोकभवने मुख्यमन्त्री केशवप्रसादमौर्यः ब्रजेशपाठकश्च तस्याः प्रतिमायाः समक्षं पुष
पंडित गोविन्द वल्लभ पंत की प्रतिमा के समक्ष दोनों उप मुख्यमंत्री केशव प्रसाद मौर्य व ब्रजेश पाठक


लखनऊ, 10 सितंबरमासः (हि.स.)।उत्तरप्रदेशस्य प्रथममुख्यमन्त्री, भारतसरकारस्य पूर्वगृहमन्त्री, “भारतरत्न” सम्मानितः पण्डितः गोविन्दबल्लभपन्तः—तस्य जयंतीं निमित्त्य बुधवासरे लोकभवने मुख्यमन्त्री केशवप्रसादमौर्यः ब्रजेशपाठकश्च तस्याः प्रतिमायाः समक्षं पुष्पाञ्जलिं समर्प्य नमनं कृतवन्तौ।

अस्मिन् अवसरे केशवप्रसादमौर्यः अवदत्—महानः स्वतंत्रतासङ्ग्रामसेनानी पण्डितः गोविन्दबल्लभपन्तः पारदर्शिन्या प्रशासनपद्धत्याऽपि, दूरदर्शिभिः नीतिभिश्च उत्तरप्रदेशं राष्ट्रीयराजनीत्यां विशिष्टां पहचानं प्रदत्तवान्। तस्य जीवनं संदेशं ददाति यत् केवलं सत्यनिष्ठया संघर्षेण समर्पणेन च राष्ट्रनिर्माणं साध्यं भवति।

अस्मिन् अवसरे लखनऊ-महापौरः सुषमा-खर्कवाल, सदस्यः विधानपरिषदः अवनीशसिंहः, विधायकः जयदेवी, संरक्षकः गणेशचन्द्र-जोशी, समन्वयकः मोहितवर्म, समन्वयकः धीरजभट्टः, पूर्व-एम्एल्सी श्यामनन्दनसिंहः, नानकचन्दलख्मानी इत्यादयः अन्ये च गणमान्यजनाः उपस्थिताः आसन्।

हिन्दुस्थान समाचार