प्रधानमंत्री मोदी का काशी दौरा: गुलाब की पंखुड़ियों से सजेगा स्वागत पथ, होगी पंखुड़ियों की वर्षा
प्रधानमन्त्रिणः मोदिनः वाराणसीयात्रा - गुलाबदलैः सुसज्जितः भविष्यति स्वागतपथः, भविष्यति पंखुरिकाभिः वर्षा
2522d13bc04a78d8431198507fb22237_1317126579.jpg


-काशीवासिनः करिष्यन्ति स्वस्य प्रधानमन्त्रिणः भव्यस्वागतं, षड् स्वागतबिन्दोः भाजपाकार्यकर्तृभिः सह सामान्यजनाः करिष्यन्ति “हर हर महादेव” घोषैः प्रधानमन्त्रिणः स्वागतम्

वाराणसी, १० सितम्बरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः गुरुवासरे पूर्वाह्णे वाराणस्यां आगमनं भविष्यति। तस्य स्वागतार्थं काशी नगरी सम्यक् सज्जिता अस्ति। पुलिस–लाइन इत्यस्मात् नदेसर–ताज–होटल पर्यन्तं सम्पूर्णः मार्गः गुलाब–पंखुरिभिः सुशोभितः भविष्यति। स्थान–स्थानान्तरे “हर हर महादेव” इत्यस्य उद्घोषैः सह प्रधानमन्त्रिणः अभिनन्दनं करिष्यते।

भारतीय–जनता–पक्षस्य सिगरा–गुलाब–बाग क्षेत्रीय–कार्यालये बुधवासरे सायं वरिष्ठ–पदाधिकारिभिः गोष्ठी कृता । तस्मिन् प्रधानमन्त्रिणः स्वागत–योजनायाः अन्तिमं रूपं दत्तम्। षट् प्रमुख–स्वागत–स्थानानि निश्चितानि, यत्र सहस्रशः कार्यकर्तारः सामान्यजनाश्च उपस्थिताः भविष्यन्ति।

स्वागत–बिन्दुषुव्यवस्था

पुलिस–लाइन–द्वारे राज्यमन्त्री रविन्द्रः जायसवालः, पूर्व–महापौरः रामगोपालः मोहले च नेतृत्वं करिष्यतः। पुलिस–लाइन–चतुष्पथे आयुष–मन्त्री डॉ. दयाशंकरः मिश्र ‘दयालुः’। कचहरी–चतुष्पथे दक्षिणी–विधानसभा–विधायकः डॉ. नीलकण्ठः तिवारी। डॉ. अम्बेडकर–चतुष्पथे महापौरः अशोकः तिवारी, पूर्व–सांसदः डॉ. राजेशः मिश्रा च। यूपी–मोटर–त्रिपथे विधायकः सौरभः श्रीवास्तवः, डॉ. वीणा पाण्डेया च। विवेकानन्द–त्रिपथे एम.एल.सी. धर्मेन्द्रः रायः, पूर्व–एम.एल.सी. केदारनाथः सिंहः च।

गोष्ठ्यां क्षेत्रीय–अध्यक्षः दिलीपः पटेलः, जिला–अध्यक्षः हंसराजः विश्वकर्मा, कैबिनेट–मन्त्री अनिलः राजभरः, महापौरः अशोकः तिवारी, विधायकाः च अन्ये वरिष्ठाः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार