राहुल गांधिनो भ्रमणे भाजपायाः विरोधो, राज्य मंत्री उपाविशत् आंदोलनम्
रायबरेली,10 सितम्बरमासः (हि. स.)। राहुलगान्धिनः स्वस्य लोकसभाक्षेत्रे विरोधेन समं सम्प्राप्ताः। प्रदेशस्य राज्यमन्त्री दिनेशप्रतापसिंहः राहुलस्य मार्गे उपवेशनं कृत्वा तं प्रत्यागमनाय आह्वानं कृतवान्। अस्मिन् समये पुलिसाधिकारीणः तं उठयितुं प्रयत्नं कु
राहुल के रास्ते पर धरना देते मंत्री दिनेश सिंह


रायबरेली,10 सितम्बरमासः (हि. स.)। राहुलगान्धिनः स्वस्य लोकसभाक्षेत्रे विरोधेन समं सम्प्राप्ताः। प्रदेशस्य राज्यमन्त्री दिनेशप्रतापसिंहः राहुलस्य मार्गे उपवेशनं कृत्वा तं प्रत्यागमनाय आह्वानं कृतवान्। अस्मिन् समये पुलिसाधिकारीणः तं उठयितुं प्रयत्नं कुर्वन्तः आसन्। भाजपाकार्यकर्तृभिः पुलिसकर्मिभिश्च धक्का-मुक्की जातम्। भाजपाकार्यकर्तारः राहुलः प्रत्यागच्छतु इति घोषान् कुर्वन्ति स्म। वस्तुतः लोकसभायां विपक्षनेता, कांग्रेससांसदः च राहुलगान्धिः स्वस्य क्षेत्रस्य द्विदिवसीयदौरेण अद्य रायबरेलीनगरं प्राप्तः। किन्तु तत्र तस्मै भाजपाकार्यकर्तृभिः तीव्रविरोधः अभवत्। रायबरेलीस्थिते बटोही रिसोर्ट् समक्षे शतशः कार्यकर्तृभिः सह राज्यः मन्त्री (स्वतन्त्रप्रभारः) दिनेशप्रतापसिंहः उपवेशनं कृत्वा आसीत्। सः राहुलगान्धिनं प्रत्यागमनाय आह्वानं कृतवान्, रायबरेलीं प्रति तेन छलं कृतमिति च उक्तवान्। एतेषां कारणेन प्रशासनिकाः अधिकारिणः तं समझयितुं यत्नं कुर्वन्ति स्म। अतः एकं किलोमीटरं पूर्वमेव राहुलगान्धिनः काफ़िला निवारितः। भाजपाकार्यकर्तृभिः तीव्रनारेक्रीडा कृता, पुलिसैः सह तेषां कलहोऽपि अभवत्। किन्तु किञ्चित्कालानन्तरं मन्त्री दिनेशप्रतापसिंहः तस्मात् स्थानात् निर्गतः। तदा एव राहुलगान्धिः स्वस्य कार्यक्रमस्थले प्राप्तवान्। सः स्वस्य क्षेत्रे द्विदिवसीयदौरेण आगतः। तेन जिला विकास समन्वय एवं निगरानी समिति (दिशा) नामकसभायाः अध्यक्षता कर्तव्या, कांग्रेसपदाधिकारीभिः कार्यकर्तृभिश्च सह संवादः करणीयः, क्षेत्रे प्रवर्तमानानां विकासयोजनानां प्रगतिः परीक्षितव्या, बहूनां मार्गाणां कार्याणां च शिलान्यासः करणीयः। राहुलस्य एतत् प्रयाणं ग्रामपञ्चायतनिर्वाचनानां दृष्ट्या अतीव महत्वपूर्णः मन्यते। उल्लेखनीयं यत् जुलाईमासे तस्य दौरो आकस्मात् निरस्तीजातः।

हिन्दुस्थान समाचार