प्राचीनदेवालयस्य मण्डपं निर्मिमाणः अस्ति संग्रामक्लबदुर्गापूजासमिति:
रांची, 10 सितंबरमासः (हि.स.)। राजधानी राँचीं सहितं सर्वत्र राज्ये दुर्गापूजायाः सिद्धता तीव्रेण प्रवर्तते। पूजां प्रति एकस्मात् अपरेण उत्तमानि पूजामण्डपानि निर्मीयन्ते। तस्मिन्नेव क्रमणि कचहरीचौकस्थितः संग्रामक्लबदुर्गापूजासमिति: अस्य वर्षस्य परम्प
फाइल फोटो


रांची, 10 सितंबरमासः (हि.स.)।

राजधानी राँचीं सहितं सर्वत्र राज्ये दुर्गापूजायाः सिद्धता तीव्रेण प्रवर्तते। पूजां प्रति एकस्मात् अपरेण उत्तमानि पूजामण्डपानि निर्मीयन्ते।

तस्मिन्नेव क्रमणि कचहरीचौकस्थितः संग्रामक्लबदुर्गापूजासमिति: अस्य वर्षस्य परम्परा-सांस्कृतिकगौरवयोः अद्भुतं संगमं प्रदर्शयितुं प्रवृत्ता अस्ति। अस्मिन् वर्षे अत्र प्राचीनभारतीयदेवालयशैलौ मण्डपः निर्मीयते। मण्डपस्य वास्तुशिल्पं ओडिशाराज्यस्य लिङ्गराज-कोणार्कमन्दिराभ्यां प्रेरितम् अस्ति। मण्डपस्य अन्तराले महादेव्याः दुर्गायाः भव्यं प्रासादं दृश्यते। भित्तिषु पारम्परिकमहलस्य रूपरेखा दृश्यते। छदनानि अलंकारिकानि भविष्यन्ति यैः मण्डपस्य आन्तरिकभागः अधिकदिव्यतया परिपूर्यते। मातुः दुर्गायाः प्रतिमापि अत्याकर्षणीया भविष्यति। मण्डपनिर्माणे पर्यावरणसौहृद्रद्रव्याणि एव उपयुज्यन्ते।

संग्रामक्लबस्य कार्यकारीअध्यक्षः नीरजवर्मा बुधवासरे उक्तवान् यत्—

पूजामण्डपे षडर्धलक्षरुप्यकाणि व्ययिष्यन्ते।

विद्युतप्रकाशध्वनिसम्बद्धे द्विलक्षरुप्यकाणि, पूजायाम् अन्येषु च व्ययेषु चतुर्-लक्षरुप्यकाणि, प्रतिमायाम् अपि अर्धद्विलक्षरुप्यकाणि व्ययिष्यन्ते। सर्वथा मिलित्वा व्ययः प्रायः पञ्चदशलक्षरुप्यकाणि भविष्यति।

मण्डपः पञ्चपञ्चाशत्फुटोन्नतः, पञ्चाशत्फुटविस्तीर्णः भविष्यति। दुर्गामातुः प्रतिमा द्वादशफुटपरिमाणा भविष्यति। सः उक्तवान् यत् रक्षणार्थं सीसीटीवी-चित्रग्राहकानि-यन्त्राणि स्वयंसेवकाः च नियुक्ताः भविष्यन्ति। सप्तमीदिने मण्डपस्य पटः सर्वेषां भक्तानां कृते उद्घाट्यिष्यते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता