मुख्यमंत्री गोविंद बल्लभ पंतः अकरोत् नमनम्, अकथयत्-तदीयविचाराः सदैव राष्ट्रसेवायै करिष्यन्ति अस्मान् प्रेरितानिति
देहरादूनम्, 10 सितंबरमासः (हि.स.)।मुख्यमन्त्री पुष्करसिंहधामी महोदयः उत्तरप्रदेशस्य प्रथममुख्यमन्त्रिणं भारतरत्नपुरस्कृतं पण्डितं गोविन्दवल्लभपन्तं तस्याः जयंतीसमये भावपूर्णां श्रद्धाञ्जलिं दत्तवान्। मुख्यमन्त्रिणा उक्तं यत् पन्तः महाः स्वतन्त्रतासं
मुख्यमंत्री पुष्कर सिंह धामी पंडित गोविंद बल्लभ पंत के चित्र पर पुष्प अर्पित करते।


देहरादूनम्, 10 सितंबरमासः (हि.स.)।मुख्यमन्त्री पुष्करसिंहधामी महोदयः उत्तरप्रदेशस्य प्रथममुख्यमन्त्रिणं भारतरत्नपुरस्कृतं पण्डितं गोविन्दवल्लभपन्तं तस्याः जयंतीसमये भावपूर्णां श्रद्धाञ्जलिं दत्तवान्।

मुख्यमन्त्रिणा उक्तं यत् पन्तः महाः स्वतन्त्रतासंग्रामसेनानी, देशभक्तः, समाजसेवी, कुशलप्रशासकश्च आसीत्। तस्याः चिन्तनानि अस्मान् सदा जनसेवायाः राष्ट्रसेवायाश्च प्रेरणां दास्यन्ति।

मुख्यमन्त्री धामी आज प्रातः स्वकीयसरकारीनिवासे तस्य चित्रे पुष्पाणि अर्प्य श्रद्धाञ्जलिं अकरोत्। तेन उक्तं यत् उत्तरप्रदेशस्य प्रथममुख्यमन्त्री, राष्ट्रस्य गृहमन्त्री च भूत्वा पण्डितस्य गोविन्दवल्लभपन्तस्य आधुनिकभारतनिर्माणे महत्त्वपूर्णा भूमिका आसीत्।

मुख्यमन्त्रिणा उक्तं यत् पन्तेन देशं नूतनदिशां प्रति अनयन्, कुलीबेगारिप्रथायाः जमीन्दारीव्यवस्थायाश्च उन्मूलनाय निर्णायकः सङ्घर्षः कृतः, येन समाजे व्याप्ताः एते दोषाः नाशिताः।हिन्दीभाषां राजभाषारूपेण प्रतिष्ठापयितुं तस्यापि महत्त्वपूर्णा भूमिका आसीत्। गोविन्दवल्लभपन्तस्य प्रेरणादायी नेतृत्वं देशवासिनां कृते सदा प्रेरणास्रोतो भविष्यति।

हिन्दुस्थान समाचार