विजयादशमी,दीपावली,महापर्व षष्ठी होलिका इत्येषु यात्रिणां बसभाटके विशेषेण शैथिल्यं प्रदातुं 24 कोटिरुप्यकाणां स्वीकृतिः
पटना, 11 सितंबरमासः(हि.स.)। बिहारराज्यस्य उपमुख्यमन्त्री सम्राट् चौधरी महोदयः अवदत् यत् दशहरा, दीपावली, छठ्, होली इत्यादि पर्वेषु अन्यराज्येभ्यः आगच्छद्भ्यः, गच्छद्भ्यश्च यात्रिकाणां श्रमिकाणां च सुविधार्थं अन्तर्राज्यीय-बस्-परिचालनाय विशेष-छूट् प्र
उप मुख्यमंत्री सम्राट चौधरी


पटना, 11 सितंबरमासः(हि.स.)।

बिहारराज्यस्य उपमुख्यमन्त्री सम्राट् चौधरी महोदयः अवदत् यत् दशहरा, दीपावली, छठ्, होली इत्यादि पर्वेषु अन्यराज्येभ्यः आगच्छद्भ्यः, गच्छद्भ्यश्च यात्रिकाणां श्रमिकाणां च सुविधार्थं अन्तर्राज्यीय-बस्-परिचालनाय विशेष-छूट् प्रदाने २४ कोटि ०६ लक्ष ३६ सहस्र-रूप्यकाणां स्वीकृतिः दत्ता।

उपमुख्यमन्त्रिणा चौधरी-महाभागेन गुरुवासरे प्रकाशिते निवेदने उक्तम्— वर्षे २०२५–२६ दुर्गापूजा, दीपावली, छठ्, होली च इत्येतानि अवसराणि दृष्ट्वा लोक-निजी-भागीदारी (PPP) मॉडल् अन्तर्गताः डीलक्स्-नन्-ए.सी., डीलक्स्-ए.सी., डीलक्स्- स्लीपर्-ए.सी. बसानां किरायेषु छूट् प्रदास्यते। तदर्थं २४ कोटि ०६ लाख ३६ सहस्र-रूप्यकाणां मंजूरी प्रदत्ता।

बिहार-राज्य-पथ-परिवहन-निगमेन (BSRTC) अस्य विशेष-छूट्-योजनायाः व्ययः २४.०६ कोटि-रूप्यकाणि अनुमानितानि। वर्तमान-बजट्-मदस्य अन्तर्गतं केवलं १० कोटि-रूप्यकाणि एव सन्ति। अतः अवशिष्ट-राशिः बिहार-आकस्मिकता-निधेः (BCF) अग्रिमरूपेण प्रदास्यते।

सम्राट् चौधरी महोदयः अवदत्— “बिहारे सार्वजनिक-परिवहनस्य सततम् विस्तारः क्रियते। डबल्-इञ्जिन्-युक्ता एन.डी.ए. सरकार् बिहार-राज्ये, बहिर्बिहारे च वसतां जनानां सुगम-सुरक्षित-यात्रायै प्रतिबद्धा। एष्यां श्रृंखलायामेव हालसमये रेल्वेना दीपावली-छठ्-पर्वयोः द्वादश-सहस्रं विशेष-ट्रेन-सेवा-प्रवर्तनं निर्णीतम्। अधुना बिहार-सरकारा अपि अन्तर्राज्यीय-बस्-परिचालनाय विशेष-छूट् प्रदातुं २४ कोटि ०६ लाख ३६ सहस्र-रूप्यकाणां स्वीकृतिं दत्तवती।”

---------------

हिन्दुस्थान समाचार