Enter your Email Address to subscribe to our newsletters
रांची, 11 सितंबरमासः (हि.स.)।मारवाडी-महिला-मञ्चेन आयोज्यायां सप्तदिवसीयायां श्रीमद्भागवतकथायाम् पञ्चमे दिने गुरुमाता चैतन्यमीरा गुरुवासरे श्रीकृष्णस्य बाललीलां गोवर्धनलीलां च मार्मिकं वर्णनं कृतवती। कथाकाले श्रद्धालवः अवदन्— “अत्र आगत्य राञ्चीनगरं ब्रजधामं जातमिव प्रतियत इव। वयं च भगवानः लीलानां साक्षात्दर्शनं कुर्म इव अनुभवामः।”
अस्मिन् अवसरे गुरुमाता पूतनावधप्रसङ्गं कथयन्ती अवदत्— “यः कश्चन क्षणमात्रं प्रभुं निजं मन्यते, तस्मै भगवान् मोक्षं दत्तवान्।” इन्द्रस्य अभिमानभञ्जनं गिरिराजपर्वत-पूजामहत्त्वं च वर्णयन्ती सा अवदत्— “कलियुगे गिरिराजपर्वतः, यमुनामहारानी, तुलसीमाता च साक्षाद् देवस्वरूपेण पूजनीया भवन्ति।
कथान्ते गिरिराजस्य झांकी सज्जिता, षट्षष्टिभोगाः अर्पिताश्च। अस्मिन् समये भक्तिभजनेषु श्रद्धालवः उल्लसिताः, नृत्यन्तः च आसन्।
अस्मिन्नवसरे समितेः सदस्याः नेत्रदानम्, अङ्गदानम्, त्वचादानं च विषये जागरूकता अपि प्रसारितवत्यः। कार्यक्रमे रूपा अग्रवाल, अनसूया नेवटिया, अलका सरावगी, मधु सर्राफ, उर्मिला पाडिया इत्यादयः मञ्चस्य बहवः महिला-सदस्याः सन्निहिताः आसन्।
---------------
हिन्दुस्थान समाचार