Enter your Email Address to subscribe to our newsletters
कोकराझारम् (असमराज्ये), 11 सितम्बरमासः (हि.स.)। कोकराझार-जनपदन्यायाधीशः मासाण्डा पार्टिन-नामकः, आदेशेन सह, आगामिनि बोडोलैण्ड् टेरिटोरियल् काउन्सिल् (बीटीसी) निर्वाचनकाले मद्यनिषेध-दिनत्वेन निर्दिष्टेषु दिवसेषु, जनप्रतिनिधित्व-अधिनियमस्य १९५१ तमे वर्षे प्रचलितस्य १३५ (ग) धारायाः अनुसारम्, असम-आबकारी-नियमस्य २०१६ तमे वर्षे निर्मितस्य ३२६ (क) नियमस्य च अन्तर्गततया, मद्य-अपि च अन्य-मादकद्रव्य-धारण-विक्रय-भक्षणानि निषिद्धानि इति आदेशं दत्तवान्।
अस्य आदेशस्य अनुसारम् २० सितम्बरमासस्य प्रातःकाले ४ वादनात् २२ सितम्बरमासस्य प्रातःकाले ४ वादनपर्यन्तम् यावत् मतदानसमापनं भवेत्, तावत् मद्यसेवनं निषिद्धं भविष्यति। २६ सितम्बरः अपि मतगणनादिनः मद्यनिषेध-दिनत्वेन घोषितः। यदि २४ सितम्बरमासस्य दिवसे नूतनमतदानं भविष्यति, तर्हि सः दिवसः अपि मद्यनिषेध-दिनत्वेन ग्राह्यः भविष्यति।
अस्य आदेशस्य अनुसारं कोकराझार-जनपदस्य सर्वाणि समूह-भाण्डागाराणि, आईएमएफएल् विक्रयकेन्द्राणि (ऑफ् ऑन् च), देशीय-मद्यविपणानि, संघ, आतिथ्यगृहाणि, भोजनालयाः, तादृशानि च संस्थानानि मद्यनिषेध-दिने सर्वथा निरुद्धानि भविष्यन्ति। व्यक्तिशः मद्यसंग्रहः अपि निषिद्धः। एषः आदेशः कठोररूपेण प्रवर्तितः भविष्यति। आदेशभङ्गे कृते असम-आबकारी-नियमस्य निर्वाचन-नियमाणां च अनुसारम् विधिसम्मता कार्यवाहिं भविष्यति।
निर्वाचनं सुचारुरूपेण शान्तिपूर्वकं च सम्पादयितुं जनपदाधिकारिणा सर्वेषां सहयोगः प्रार्थितः।
हिन्दुस्थान समाचार / अंशु गुप्ता