जम्मूतः श्रीनगरं गच्छते लघुभ्यो मोटर वाहनेभ्यः जम्मू-श्रीनगर राष्ट्रिय राजमार्गः एकपक्षतः यातायाताय समुद्घटितः
जम्मूः, 11 सितंबरमासः (हि.स.)।जम्मू–श्रीनगर राष्ट्रियमार्गः जम्मुतः श्रीनगरं प्रति गच्छतां लघुमोटरयानानां कृते एकदिशं यातायातं कृते उद्घाटितः। यातायाताधिकारिणः गुरुवासरे अवदन् यत् राजमार्गस्य थराड्खण्डः आर्द्रः सन् यावत् न शुष्यति तावत् स्थूलमोटरयाना
जम्मू-श्रीनगर राष्ट्रीय राजमार्ग बंद, मुगल रोड और सिंथन रोड यातायात के लिए खुला


जम्मूः, 11 सितंबरमासः (हि.स.)।जम्मू–श्रीनगर राष्ट्रियमार्गः जम्मुतः श्रीनगरं प्रति गच्छतां लघुमोटरयानानां कृते एकदिशं यातायातं कृते उद्घाटितः। यातायाताधिकारिणः गुरुवासरे अवदन् यत् राजमार्गस्य थराड्खण्डः आर्द्रः सन् यावत् न शुष्यति तावत् स्थूलमोटरयानानां गमनागमनाय अनुमतिः दातुं न शक्यते।अधिकारी एकः अवदत् यत् लघुमोटरयानानां (एलएमवी) गमनाय परीक्षणरूपेण अनुमतिः दत्ता आसीत्, किन्तु स्खलनशीलपृष्ठभूमेः कारणेन अनेके वाहनाः तत्र एव लग्नाः, ते च जेसीबी–लोडर–यानाभ्यां प्रेरितुं प्रापिताः।सः पुनः अवदत् यत् शुभे वातावरणे, सम्यक् सड़कावस्थायां च अधारेण एनएच–४४ इत्यस्मिन् जम्मुतः श्रीनगरं प्रति लघुयानानां (स्डट) कृते केवलं एकदिशं यातायातं अनुमतं जातम्। एतेषां वाहनानां गमनाय अनुमतिः प्रातः षट् वादनात् सायं चतुर्वादनपर्यन्तं नगरोटा (जम्मू) इत्यस्मात् दत्ता।मुगलमार्गः श्रीनगरात् जम्मुं प्रति गच्छतां यात्रिलघुयानानां कृते उद्घाटितः अस्ति। यातायाताधिकारिणः वक्तुम् अरुचन् यत् शुभे मौसमे, सड़कस्य सम्यक् अवस्थायां च दृष्टायाम्, जीआरईएफ् नाम सड़करक्षणसंस्थायाः अनुमतेः प्राप्त्यनन्तरं यात्रिलघुयानानां (एलएमवी) निजीयानानां च श्रीनगरात् पुंछं प्रति गत्वा जम्मुं प्रति गमनाय अनुमतिः दत्ता।

जिलाधिकारी पुंछ्–प्रदेशे निर्गतपरामर्शे निर्दिष्टं यत् एतेषां वाहनानां गमनाय हरपोरा (शोपियां) इत्यस्मात् प्रातः षट् वादनात् सायं पञ्चवादनपर्यन्तं अनुमतिः अस्ति।

किन्तु तैः उक्तं यत् केवलं फलपूर्णाः षट्चक्रयुक्ताः स्थूलवाहनाः (एचएमवी) एव शोपियां–पुंछं प्रति गन्तुं शक्नुवन्ति, सायं दशवादनात् अनन्तरं हरपोरा–नाकात् पुंछं प्रति कस्यापि एचएमवी–यानस्य गमनं न अनुमन्यते।

तत् अपि उक्तं यत् जम्मुतः मुगलमार्गेण कश्मीरं प्रति गच्छतां स्थूलयानानां (एचएमवी) कस्यापि गमनं न अनुमन्यते। टीसीयू–जम्मू तथा टीसीयू–श्रीनगर सर्वान् सम्बद्धान् पक्षान् यातायातपरामर्शेन, कटऑफसमयेन च सूचयिष्यतः।

अधिकारिणः अवदन् यत् किश्तवाड़–सिन्थन–अनन्तनागमार्गे केवलं लघुयानानाम् एव द्विदिशं गमनं अनुमतम् अस्ति। एसडीएम्–छत्रु इत्यनेन निर्गते आदेशे निर्दिष्टं यत् एतेषां वाहनानां प्रस्थानं प्रातः अष्टवादनात् सायं चतुर्वादनपर्यन्तं पीपी–पराना इत्यस्मात् अनन्तनागं प्रति, प्रातः नववादनात् मध्यान्हत्रिवादनपर्यन्तं पीपी–डक्सुम् इत्यस्मात् किश्तवाड़ं प्रति अनुमतम् अस्ति।

अधिकारिणः अवदन् यत् यदि मौसमः शुद्धः तर्हि श्रीनगर–सोनमर्ग–गुमरीमार्गे नियमितरूपेण यातायातं अनुमन्यते। श्रीनगरात् कारगिलं प्रति, कारगिलात् अपि गन्तुं यत् सुरक्षा–बलानां काफिलाः, ते तं समयं यथा नागरिकयातायातं (ऊर्ध्वगमनं च अधोगमनं च) न व्यवध्नोत्, तथैव नियोजयिष्यन्ति।

परामर्शरूपेण जनानां प्रति उक्तं यत् ते स्वयात्रां आरभ्यताम् इति पूर्वं जम्मू (०१९१–२४५९०४८, ०१९१–२७४०५५०, ९४१९१४७७३२, १०३); श्रीनगर (०१९४–२४५००२२, २४८५३९६, १८००१८०७०९१, १०३); रामबन (९४१९९९३७४५, १८००–१८०–७०४३); उधमपुर (८४९१९२८६२५); पीसीआर–किश्तवाड़ (९९०६१५४१००); तथा पीसीआर–कारगिल (९५४१९०२३३०, ९५४१९०२३३१) इत्येषां यातायातनियन्त्रण–केन्द्राणां समीपे मार्गावस्थां निश्चित्यैव यात्रां आरभन्ताम्।

---

हिन्दुस्थान समाचार