Enter your Email Address to subscribe to our newsletters
वाराणसी, 11 सितम्बरमासः (हि. स.)।राष्ट्रिययदुवंशपरिषद् प्रधानमन्त्रिणं नरेन्द्रं मोदिनम् उद्दिश्य दुग्धोत्पन्नेषु जी.एस्.टी. न्यूनं कृतवन्तं प्रति आभारं व्यक्तुं वाराणसीपुर्यां सहिते प्रदेशस्य अनेकासु जनपदेषु होर्डिङ् स्थापयित्वा धन्यवादं ज्ञापितवती।
परिषदस्य संरक्षकः भारतीयजनतापक्षस्य प्रदेशमहामन्त्री च सुभाषयदुवंशः अवदत्— “प्रधानमन्त्रिणः नरेन्द्रस्य मोदी नेतृत्वे जी.एस्.टी. परिषद्या दुग्धोत्पन्नेषु जी.एस्.टी. विषये या महान् राहतिः दत्ता, सा पशुपालकसमाजस्य, दुग्धविक्रेतृसमाजस्य, विशेषतः यादवसमाजस्य च महती सौगाता अस्ति।”
ते पुनः अवदन्— “एषः केवलं आर्थिकः निर्णयः न, अपि तु अस्माकं परिश्रमीणां दुग्धोत्पादकानां सम्मानस्य प्रतीकः। अस्मिन् निर्णयेन दुग्धोत्पादनसम्बद्धाः लाखानां परिवाराणां महान् उपशमः जातः, आत्मनिर्भरत्वस्य दिशि दृढं पादं स्थापितं च।”
एतस्मिन्नेव निर्णये “धन्यवादः मोदीजी” इति लेखेन सह होर्डिङ्स् स्थाप्य प्रधानमन्त्रिणं प्रति ऐतिहासिकस्य निर्णयस्य आभारः प्रकटितः। वाराणसीपुर्यां सहिते प्रदेशस्य यादवसमाजः अस्मात् निर्णयात् परमानन्देन परिपूर्णः
जातः।
---------------
हिन्दुस्थान समाचार