सन्तानस्य दीर्घायुर्भवितुं मातरः निर्जलोपवासं करिष्यन्ति, जितियाव्रतम् चतुर्दशे भविष्यति
राञ्ची, 11 सितम्बरमासः (हि.स.)। आश्विनकृष्णपक्षाष्टमी तिथौ १४ सितम्बरमासे जितियाव्रतम् आचरिष्यते।आचार्यः मनोजपाण्डेयः गुरुवासरे उक्तवान् यत् ऋषिकेशपञ्चाङ्गस्य अनुसारतः अष्टमी तिथि १४ सितम्बरमासं प्रातः ०८।४१ वादनात् आरभ्य १५ सितम्बरमासं प्रातः ०६।२७
प्रतीकात्मक तस्वीर


राञ्ची, 11 सितम्बरमासः (हि.स.)। आश्विनकृष्णपक्षाष्टमी तिथौ १४ सितम्बरमासे जितियाव्रतम् आचरिष्यते।आचार्यः मनोजपाण्डेयः गुरुवासरे उक्तवान् यत् ऋषिकेशपञ्चाङ्गस्य अनुसारतः अष्टमी तिथि १४ सितम्बरमासं प्रातः ०८।४१ वादनात् आरभ्य १५ सितम्बरमासं प्रातः ०६।२७ वादनपर्यन्तं भविष्यति। तस्मात् पारणं प्रातः ६।२७ वादनन्तरं भविष्यति। तृयोदश्यां नहाय-खाय इति प्रथमतः आरभ्य १५ सितम्बरमासं पारणेन व्रतस्य समापनं भविष्यति। आचार्येण उक्तं यत् जीवित्पुत्रिकाव्रते अष्टमी मध्याहव्यापिनी भविष्यति, या १४ सितम्बरमासं विद्यते।

आचार्यः अवदत् यत् जितियाव्रतमेकं प्रदोषकालिकं चन्द्रव्यापिनीव्रतमस्ति, अतः एतत् सूर्योदयकालतः अधिकं प्रदोषकालं दृष्ट्वा निर्णयः क्रियते। यदि प्रदोषकाले सप्तमीयुक्ताष्टमी स्यात् तर्हि करणं न युक्तम्। सर्वे पर्वोत्सवाः सूर्योदयेन न गृहीन्ते, यतो हि कतिपयव्रतानि चन्द्रव्यापिन्येव भवन्ति। तेषु पूर्णिमा, अमावास्या, गणेशकचतुर्थी, करकचतुर्थी इत्यादयः सन्ति। एवं एषः अपि व्रतः प्रदोषकालिकः, अस्य अर्थः यत् प्रदोषकाले अष्टमी सति एव करणीयः। अस्मिन् वर्षे सर्वदिनं अष्टमी भविष्यति, प्रदोषकाले अपि शुद्धरूपेण अष्टमी स्यात्, अतः प्रथमदिने एव करणीयम्।

एषः व्रतः त्रिदिनात्मकः। सप्तम्यां रात्रौ भोजनं कृत्वा, अष्टम्यां उपवासः, नवम्यां पारणं भवति। व्रतदिने श्येनस्य शृगालस्य च कथा श्रवणं विधीयते।

आचार्यः अवदत् यत् एषः कठोरः व्रतः, अयं व्रतः एकदिनं सम्पूर्णं निर्जलोपवासरूपेण क्रियते। अस्य पूर्वदिने सप्तम्यां प्रातः स्नात्वा भगवान्सूर्याय अर्घ्यं दत्त्वा शुद्धेन भोजनं कृत्वा ग्रहणीयम्। ततः अष्टम्यां निर्जलोपवासः कृत्वा सायं पूजनं करणीयम्। अनन्तरं नवम्यां पारणं भवति।

एषं व्रतं स्त्रियः स्वसन्तानस्य उज्ज्वलभविष्यं, दीर्घायुं, उत्तमस्वास्थ्यं च प्राप्तुं कुर्वन्ति। एवमेव सन्तानजीवने आगताः सर्वाः बाधाः अपि नश्यन्ति। सर्वासां मातॄणां कामना भवति यत् तेषां पुत्रः राजसमानो दीर्घायुः च भवेत्, तस्मात् सा स्वसन्तानस्य हिताय उत्तमं व्रतं जीवित्पुत्रिकाख्यं निर्जलव्रतं करोति, यस्य नाम जितिया अथवा जीतवाहन इति विख्यातम्।

हिन्दुस्थान समाचार / अंशु गुप्ता