Enter your Email Address to subscribe to our newsletters
मीरजापुरम्, 11 सितंबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य मीरजापुरनगरे स्थिते मा विन्ध्यवासिनी विश्वविद्यालये शैक्षिकसत्रे २०२५–२६ आरभ्य विविधानि संकायेषु परास्नातकस्तरे नूतनाः पाठ्यक्रमाः आरभ्यन्ते। विश्वविद्यालयप्रशासनस्य अधिसूचनानुसारं प्रवेशप्रक्रिया गुणसूच्याधारेण भविष्यति, तस्य कृते समर्थपोर्टले पञ्जीकरणं अनिवार्यं भविष्यति। प्रवेशस्य आवेदनानि विश्वविद्यालयस्य आधिकारिके जालपृष्ठे (https://mvvu.ac.in) १० सितम्बरतः १८ सितम्बरपर्यन्तं पूरयितुं शक्यन्ते। गुणसूची १९ सितम्बरदिने प्रकाशिता भविष्यति तथा परामर्शप्रवेशप्रक्रिया च २०–२१ सितम्बरयोः सम्पादिता भविष्यति। कक्ष्याः २१ सितम्बरदिने आरभ्यन्ते। विश्वविद्यालयप्रशासनं उक्तवान् यत् प्रवेशसम्बद्धा विस्तृता सूचना आधिकारिकात् जालपृष्ठात् प्राप्नुयात्।
एते विषयाः उपलब्धाः भविष्यन्ति—
कला–संकायः – एम्.ए. शिक्षाशास्त्रः, एम्.ए. समाजकार्यः (MSW), एम्.ए. भूगोलः, एम्.ए. गृहम्–विज्ञानम्, बाल–मानव–विकासः, आहार–पोषणम्।
वाणिज्य–संकायः – एम्.कॉम्।
विज्ञान–संकायः – योगः, प्राकृतिकचिकित्सा च।
---------------
हिन्दुस्थान समाचार