उत्तरप्रदेशस्य 112 मुख्यालयानां प्रशिक्षु आईपीएस अधिकारिणः अकुर्वन् भ्रमणम्
लखनऊ, 11 सितंबरमासः (हि.स.)। उत्तरप्रदेशपुलिसदलस्य आकस्मिकसेवा यूपी–११२ इत्यस्य लखनऊस्थितमुख्यालयं गुरुवासरे राष्ट्रस्य विविधान्यराज्यानि समागतैः आईपीएस्-प्रशिक्षणाधिकारिभिः निरूढम्। अस्मिन्नवसरे प्रशिक्षणाधिकारिणः यूपी–११२ इत्यस्य कार्यप्रणालीं, त
यूपी-112 मुख्यालय का भ्रमण करने आए प्रशिक्षु आईपीएस अधिकारियों के साथ पुलिस महानिदेशक यूपी-112 नीरा रावत


लखनऊ, 11 सितंबरमासः (हि.स.)।

उत्तरप्रदेशपुलिसदलस्य आकस्मिकसेवा यूपी–११२ इत्यस्य लखनऊस्थितमुख्यालयं गुरुवासरे राष्ट्रस्य विविधान्यराज्यानि समागतैः आईपीएस्-प्रशिक्षणाधिकारिभिः निरूढम्। अस्मिन्नवसरे प्रशिक्षणाधिकारिणः यूपी–११२ इत्यस्य कार्यप्रणालीं, तांत्रिकसंरचनाम्, त्वरितप्रतिसादसमयं, आह्वानव्यवस्थापनप्रक्रियाम्, क्षेत्रीयएककस्य संचालनं, आधुनिकतन्त्रज्ञानस्य च प्रयोगं विषये विस्तारतः अवगताः।

यूपी–११२ इत्यस्य महानिदेशिका नीरा रावत इत्यस्मै प्रशिक्षणाधिकारिणः भ्रमणसमये तांत्रिकसम्बद्धां जानकारीं प्रादर्शयत्। सा प्रशिक्षणाधिकारिणः अवदत् यथा यूपी–११२ इयं सेवा सम्पूर्णप्रदेशे सर्वदा (अहोरात्रं, सप्ताहे सप्तदिनानि) अविरतं कार्यं कुर्वन्ती अल्पे समये शीघ्रं पुलिससहाय्यं प्रददाति।

सा उक्तवती यत् अस्याः सेवायाः औसतप्रतिसादकालस्य परीक्षणं, फीडबैक्-प्रतिसाद-व्यवस्था, ई.एल्.एस्. तन्त्रज्ञानं च यथावत् प्रभावेन प्रयोक्तं जातम्।

डीजी नीरा रावत अवदत् यत् यूपी–११२ इयं सेवा न केवलं आकस्मिकसहाय्यसेवाः सशक्तवती, किन्तु प्रदेशे जनविश्वासं जित्वा, विधि-व्यवस्थायाः दृढीकरणे अपि महत्त्वपूर्णं योगदानं दत्तवती अस्ति।

हिन्दुस्थान समाचार