Enter your Email Address to subscribe to our newsletters
बांदा, 12 सितंबरमासः (हि.स.)।
उत्तरप्रदेशे पृथक् बुंदेलखण्डराज्ये कृते संघर्षं कुर्वन्तः बुंदेलखण्डराष्ट्रसमितेः कार्यकर्तॄणां आन्दोलनः निरन्तरं प्रवर्तते। समितेः केन्द्रीयाध्यक्षः पर्यावरणविद् प्रवीणपाण्डेयः ‘बुंदेलखण्डी’ उक्तवान् यत् ते अद्यतनीं ४१वारं प्रधानमन्त्रिणे नरेन्द्र मोदी महोदयाय स्वखूनात् पत्रं लिखितवन्तः।
एवंक्रमे १७ सितम्बर, प्रधानमन्त्रिणः ७५तम् जन्मदिनाङ्के, ते ४२तमं पत्रं लिखित्वा शुभकामनाः प्रदास्यन्ति च पृथक् बुंदेलखण्डराज्यनिर्माणाय च पुनः आग्रहं कुर्वन्ति। पाण्डेयस्य अनुसारे एषा मोहिमा तेषां सहयोगिभिः अपि अनुष्ठीयते, यः सर्वे जनाः खूनात् पत्रं लिखित्वा प्रधानमन्त्रिणे प्रेषयिष्यन्ति।
ते उक्तवन्तः यत् रक्षाबन्धनसमये सहस्राणि बुंदेलखण्डी भगिन्यः प्रधानमन्त्रिणे राखी प्रेष्य ‘उपहाररूपेण’ पृथक् राज्यनिर्माणाय आग्रहं कृतवन्तः, किन्तु अद्यापि प्रधानमन्त्रिणोः कार्यालयात् सकारात्मकसङ्केतः न प्राप्तः।
प्रवीणपाण्डेयस्य मतानुसारं भारतीयजनतापक्षस्य इतिहासः लघु-राज्यानां निर्माणाय पक्षपाती स्म। पूर्वप्रधानमन्त्री अटल बिहारी वाजपेयी स्वकार्यकालिनि झारखण्ड, उत्तराखण्ड च छत्तीसगढ़ इत्यादीनि त्रयः नूतनराज्यानि संस्थापितवन्तः। अतः मोदी महोदयः कमपि पृथक् बुंदेलखण्डराज्यनिर्माणाय प्रयत्नं कर्तुम् अपेक्षितम्।
ते उक्तवन्तः यत् रोजगारस्य अन्वेषणे इह जनाः महानगरस्य प्रति पलायनाय बाधिताः सन्ति। परन्तु बुंदेलखण्डस्य पहचानं राष्ट्रस्य उत्कृष्टपर्यटनस्थलेषु कर्तुं शक्यते। अत्र धरोहराः प्राकृतिकसम्पदाश्च सुव्यवस्थितरूपेण संरक्षिताः च विकसिताः च स्यात् चेत् न केवलं लक्षाणि पर्यटकाः आकर्षिताः भविष्यन्ति, किन्तु स्थानीयस्तरे अपारं जीविका अपि सृज्यते।
समितेः अनुसारेण फतेहपुर, चित्रकूट, बांदा, महोबा, हमीरपुर, झाँसी, जालौन, ललितपुर, निवाड़ी, पन्ना, दमोह, छतरपुर, सागर, दतिया, टीकमगढ़, घाटमपुर, कौशांबी च राष्ट्रान्तर्यन्तरेण बुंदेलखण्डी जनाः निरन्तरं पृथक् राज्यनिर्माणाय आग्रहं कुर्वन्ति।
---------------
हिन्दुस्थान समाचार