गायत्री परिवारस्य भारतीय संस्कृति ज्ञान परीक्षा सप्तम नवंबर
जयपुरम्, 12 सितंबरमासः (हि.स.)। अखिलविश्वगायत्रीपरिवारः शान्तिकुञ्जहरिद्वारस्य तत्वावधानम् अधिष्ठाय अस्मिन वर्षे भारतीयसंस्कृतिज्ञानपरीक्षा आगामी सप्तम नवम्बर् दिनाङ्के आयोज्यते। गायत्रीपरिवारस्य राजस्थानस्य प्रबन्धकः मुख्यसमितिः ओमप्रकाश अग्रवालः च
गायत्री परिवार की भारतीय संस्कृति ज्ञान परीक्षा सात नवंबर को


जयपुरम्, 12 सितंबरमासः (हि.स.)। अखिलविश्वगायत्रीपरिवारः शान्तिकुञ्जहरिद्वारस्य तत्वावधानम् अधिष्ठाय अस्मिन वर्षे भारतीयसंस्कृतिज्ञानपरीक्षा आगामी सप्तम नवम्बर् दिनाङ्के आयोज्यते। गायत्रीपरिवारस्य राजस्थानस्य प्रबन्धकः मुख्यसमितिः ओमप्रकाश अग्रवालः च उक्तवन्तः – अस्य परीक्षायाः उद्देशः बालकानां नैतिक-चारित्रिक-बौद्धिकविकासं प्रेरयितुं सति।

तेषां उक्तं – एषा परीक्षा विद्यार्थिनः भारतीयसंस्कृति-संस्कारयोः गम्भीरपरिचयं दास्यति। भारतीयसंस्कृतिज्ञानपरीक्षायाः जयपुरजिलासंयोजकः नवरत्नपुरी इति उक्तवान् – अस्य परीक्षा आयोजने शिक्षा विभागेण अपि विद्यालयप्रधानेभ्यः आवश्यकं सहयोगं प्रदातुं निर्दिष्टम्। गायत्रीपरिवारस्य कार्यकर्तारः विद्यालयमहाविद्यालयेभ्यः समन्वयं कुर्वन्तः अधिकाधिकसंख्यायां विद्यार्थिनः परीक्षायाम् सहभागीकर्तुं प्रयत्नं कुर्वन्ति।

परीक्षासमन्वयकः गौरीशङ्करकुमावतः सूचितवान् – अस्मिन परीक्षायाम् पञ्चमश्रेणीतः द्वादशश्रेणीपर्यन्तं तथा महाविद्यालयस्तरीयविद्यार्थिनः भागं गृह्णन्ति। पञ्चमषष्ठश्रेणीविद्यार्थिनः पुस्तकमूल्यं ३५ रूप्यकाणि, सप्तमतः द्वादशश्रेणीविद्यार्थिनः ४० रूप्यकाणि, महाविद्यालयस्तरीयविद्यार्थिनः ५० रूप्यकाणि। परीक्षा केन्द्रः सम्बन्धितविद्यार्थिनः स्वकीयविद्यालये वा महाविद्यालये एव भविष्यति।

अस्यां परीक्षायां राज्यस्तरीय, जिलास्तरीय, तथा तहसीलस्तरीय प्रथम-द्वितीय-तृतीयस्थानप्राप्ताः विद्यार्थिनः गायत्रीपरिवारेण नकदपुरस्कारैः प्रमाणपत्रैः च सम्मानिताः भविष्यन्ति।

--------

---------------

हिन्दुस्थान समाचार