मध्य प्रदेशे अद्य लघ्वी वर्षा , 15-16 सितंबरतः तीव्रतया वर्षायाः संभावना
भोपालम्, 12 सितंबरमासः (हि.स.)। भारतीयवातावरणविभागेन (IMD) मध्यप्रदेशस्य कृते वातावरण–सतर्कता प्रकाशिताभूत्। राज्यस्य अधिकांशभागेषु द्वादशसितम्बरम् (अद्य शुक्रवासरः) मन्द्यमध्यवृष्टिः सम्भाव्यते। भोपाल, इन्दौर, जबलपुर, ग्वालियर, सागर–नगरादिषु प्रमुखे
मध्‍य प्रदेश में भारी बारिश का अलर्ट


भोपालम्, 12 सितंबरमासः (हि.स.)। भारतीयवातावरणविभागेन (IMD) मध्यप्रदेशस्य कृते वातावरण–सतर्कता प्रकाशिताभूत्। राज्यस्य अधिकांशभागेषु द्वादशसितम्बरम् (अद्य शुक्रवासरः) मन्द्यमध्यवृष्टिः सम्भाव्यते। भोपाल, इन्दौर, जबलपुर, ग्वालियर, सागर–नगरादिषु प्रमुखेषु स्थलेषु वर्षाक्रिया वर्धिष्यते इति अपेक्षा। राज्यसरकारापि एतेषु क्षेत्रेषु मार्गयातायातं प्रति सतर्कतासूचना प्रदत्ता, यतः वर्षाजल–पूरणेन, यातायात–जामेन च जनाः कष्टं मा अनुभवन्।

चत्वारः दिनाः यावत् न प्रबलवृष्टिः

IMD–अनुसारं वर्तमानकाले मध्यप्रदेशे चत्वारः दिनान् यावत् प्रबलवृष्टेः सम्भावना नास्ति। प्रदेशस्य अनेकेषु भागेषु मन्दवृष्टेः क्रमः निरन्तरं भविष्यति। भोपाल, इन्दौर, उज्जैन, ग्वालियर, जबलपुर–जिलेषु अन्येषु च रुक्–रुक्–बिन्दुबिन्दुवर्षा वा मन्दवृष्टिः सततं भविष्यति। विभागेन स्पष्टं कृतम्— पञ्चदश–षोडशसितम्बरात् नूतनं प्रणाली–विकासः भविष्यति, तदनन्तरं समग्रप्रदेशे प्रबलवृष्टेः नूतनः क्रमः आरब्धुं शक्यते।

वर्तमानवातावरणीय–स्थितिः

वातावरणविभागस्य वचनम्— याः प्रणालीः सम्प्रति सक्रियाः, ताः मध्यप्रदेशात् दूरस्थाः। अतः सम्प्रति प्रबलवृष्टेः सम्भावना न विद्यते। किन्तु पञ्चदश–षोडशसितम्बरात् यदा नूतनं प्रणाली राज्यस्य समीपं आगमिष्यति तदा वर्षायाः तीव्रता वर्धिष्यति, बहुषु स्थलेषु महती वृष्टिः द्रष्टुं शक्यते।

अद्यावधि अस्मिन् वर्षापवनकाले मध्यप्रदेशे औसतं ४१.६ इञ्च–वृष्टिः लेखिता। एषः सङ्ख्याः सामान्य–कोटात् प्रायेण दशप्रतिशतं अधिकः। प्रदेशस्य त्रिंशताधिक–जिलेषु सामान्यवृष्टिकोटः पूर्तः। किन्तु मालवा–निमाड् (इन्दौर, उज्जैनसंभागौ) अपूर्णस्थितौ स्तः। अत्र १५ जिलेषु ५ (खरगोन, बुरहानपुर, खण्डवा, शाजापुर, बडवानी) अपि अद्यावधि २७ इञ्चात् न्यूनां वर्षां प्राप्तवन्तः।

मध्यप्रदेशे अस्य वर्षे षोडशजूनमासे मानसूनः प्रविष्टः। ततः आरभ्य निरन्तरं वर्षासिलसिला प्रवृत्तः। अद्यावधि राज्ये सामान्यतः ४.६ इञ्च–अधिकवृष्टिः लेखिता। मौसमवैज्ञानिकाः वदन्ति— आगामिदिनेषु प्रणाली–सक्रियत्वेन वर्षास्तरः वर्धिष्यति, ये जिलाः अल्पवृष्टिप्राप्ताः तेषामपि जनाः रक्षणं प्राप्स्यन्ति।

राज्यसर्वकारः प्रशासनश्च वातावरणविभागस्य चेतावनीं दृष्ट्वा अनेकेषु जिलेषु सतर्कतासूचना प्रकाशितवन्तौ। विशेषतः नगरीयप्रदेशेषु जलपूरण–यातायातजाम–निवारणाय उपायाः निर्दिष्टाः। नगरनिगम–आपदाप्रबन्धनदलाः सतर्कतां कर्तुं आदेशिताः, यत् आकस्मिकवृष्टौ जनाः न पीडां अनुभवेयुः।

उल्लेखनीयम्— सम्प्रति राज्ये मन्दवृष्टेः क्रमः निरन्तरः भविष्यति। पञ्चदश–षोडशसितम्बरात् नूतनप्रणाल्याः विकासेन समग्रप्रदेशे प्रबलवृष्टेः सम्भावना अस्ति, येन मानसूनः पुनः प्रभाववान् भविष्यति।

---------------

हिन्दुस्थान समाचार