Enter your Email Address to subscribe to our newsletters
कोलकाता, 12 सितम्बरमासः (हि.स.)।भारतीयप्रौद्योगिकीसंस्थानं (IIT) खड़गपुरे छात्रावासभोजनशालासु शाकाहारी-मांसाहारी च छात्राणां पृथक् उपविशने व्यवस्था आदेशं पुनः रद्दं कृतवान्। संस्थाने स्पष्टं कृतं यत् कस्यापि छात्रस्य भोजनपसन्दं आधारमात्रेण पृथक्करणं न भवेत्।
IIT खड़गपुरस्य निदेशकः सुमनचक्रवर्ती शुक्रवासरे उक्तवान् – यदा एव एषः निर्णयः उच्चप्रशासनिकानां अधिकारियों प्रति ज्ञातः, तत्क्षणात् तं रद्दं कृतम्। तेन उक्तं – “भोजनशालायां छात्राणां भोजनाभिरुचीनां आधारमात्रेण पृथक् उपविशने कोऽपि औचित्यं नास्ति। एतेषां सर्वेषां साइनबोर्डानां शीघ्रं अपसारणाय आदेशः प्रदत्तः।”
लक्ष्यं वर्तते यत् १६ अगस्त् दिने बी.आर.अम्बेडकरछात्रावासे एकं सूचना-पत्रं निर्गम्य शाकाहारी-मांसाहारी च छात्राणां पृथक् आसनव्यवस्था निश्चितं कृतम्। ततः छात्रैः पूर्वच्छात्रैश्च विरोधः जातः, एषः निर्णयः विभागकारी इति अभिहितः।
आलोचनासु मध्ये ८ सितम्बर् दिने संस्थाने सर्वेभ्यः छात्रावासाधीक्षकेभ्यः नविननिर्देशः प्रेषितः। तस्मिन् उक्तं – भोजनस्य सज्जा-परिभोजने शाकाहारी-मांसाहारी-जैनभोजनाय पृथक् व्यवस्था कर्तुं शक्यते, किन्तु उपविशने कोऽपि भेदभावः न भवेत्।संस्थानस्य निदेशकः पुनः उद्घोषितवान् – कस्यापि परिस्थितौ भोजनशालासु एष प्रकारः विभाजनं स्वीकरोति न चेत्, सर्वेषु छात्रावासेषु एष आदेशः कठोरतया पालनं भविष्यति।
---
हिन्दुस्थान समाचार