जम्मू-श्रीनगर राष्ट्रिय राजमार्गः कश्मीरपरतया भारवन् मोटर वाहनेभ्यः समुद्घटितः
काजीगुंडम्, 12 सितंबरमासः (हि.स.)। प्रायः षोडशदिनपर्यन्तं निरुद्धस्य अनन्तरं जम्मू–श्रीनगर–राष्ट्रियमार्गः पुनः कश्मीरोपदिशः स्थूलयानानां कृते उद्घाटितः, येन ट्रकचालकानां फलोत्पादकानां च चिन्ता हानिश्च उपशान्तौ जातौ। अधिकारीयाः उक्तवन्तः यत् गुरुवासर
जम्मू-श्रीनगर राष्ट्रीय राजमार्ग बंद, मुगल रोड और सिंथन रोड यातायात के लिए खुला


काजीगुंडम्, 12 सितंबरमासः (हि.स.)। प्रायः षोडशदिनपर्यन्तं निरुद्धस्य अनन्तरं जम्मू–श्रीनगर–राष्ट्रियमार्गः पुनः कश्मीरोपदिशः स्थूलयानानां कृते उद्घाटितः, येन ट्रकचालकानां फलोत्पादकानां च चिन्ता हानिश्च उपशान्तौ जातौ। अधिकारीयाः उक्तवन्तः यत् गुरुवासरस्य सायंकाले यावत् प्रायेण द्वादशशतम् यानानि काज़िगुण्ट् प्रदेशं गतवन्ति, तेषु च प्रायः चत्वारिंशत् प्रतिशतं सेबलद्भरितानि आसन्। भू–स्खलनात्, आकस्मिक–प्रलयात्, उद्यमपुर–रामबण्–प्रदेशयोः च मार्गहान्याः कारणेन अयं राजमार्गः षड्विंशतिः अगस्तात् निरुद्धः आसीत्।

मार्गपार्श्वे तिष्ठन्तः निशाः जागरूका यापयन्तः ट्रकचालकानां कृते ट्रकस्य पुनः गमनं संजीवनीवत् अभवत्।

यदा अन्ततः काज़िगुण्ट्–सुरुङ्गात् वाहनं प्रस्थितम् तदा बारामुल्लानिवासी एकः चालकः मोहम्मद् यूसुफ् इत्याख्यः अवदत् – “गतषोडशदिनपर्यन्तं अहं स्वस्य ट्रके मध्ये एव शयानः अल्पं यत् लब्धं भोजनं भुक्तवान्। मम सेबफलानि अन्तः स्रवणं प्राप्नुवन्ति स्म, प्रतिदिनं च अहं रिक्तहस्तः गृहम् आगन्तुमेव चिन्तयामि स्म।”

दीर्घकालपर्यन्तं मार्गे निरोधेन अनेकाः जनाः ऋणपाशे पतिताः, कश्मीरस्य सेबफल–ऋतोः चरमे काले नश्यन्ति स्म फलेषु खेपाः मार्गेषु एव स्थिताः आसन्।

पम्पोरप्रदेशीयः अन्यः चालकः गुल् मोहम्मद् भट् अवदत् – “मम परिवारस्य चिन्ता आसीत्। ये फलपेटकाः मया नीयन्ते, ते पुल्वामाप्रदेशीयस्य उत्पादकस्य भवन्ति। यदि ते नष्टाः भविष्यन्ति तर्हि मया एव दण्डः भुगितव्यः। अद्य यदा अहं यानेन निर्गतः तदा इव मम वक्षसः भारः अपगतः इति अनुभूतवान्।

अन्यः चालकः अवदत् – “न केवलं व्यापारहानिः, वयं स्वपरिवारात् दूरे, दह्यमानसूर्ये वर्षासु च मार्गपार्श्वे वसन्तः स्म। अद्यतनवर्षेषु इत्थं दीर्घः मार्गनिरोधः मया न दृष्टः।”

---

हिन्दुस्थान समाचार