Enter your Email Address to subscribe to our newsletters
- सुरक्षा-बलानां वीरता, जनतानां विश्वासः च नक्सल-उन्मूलनस्य शक्तिः अभवत्।
रायपुरम्, 12 सितंबरमासः (हि.स.)। मुख्यमन्त्रिणा विष्णुदेवेन साय नाम्ना गुरुवारे सायं विलम्बेन छत्तीसगढराज्यस्य नक्सलप्रभावितयोः गरियाबन्द्-नारायणपुर-जनपदयोः नक्सलमोर्चे प्राप्तायां महतीं सफलतायां विषये सी.आर्.पी.एफ्. दलस्य कोब्रा-कमान्डो, आरक्षकबलस्य, डी.आर्.जी. सैनिकानां च अभिनन्दनं कृतम्।
उल्लेखनीयम् यत् छत्तीसगढस्य गरियाबन्द्-जनपदे गुरुवासरे जातायां संघर्षे अद्यावत् दश नक्सलीनां संहारः कृतः। तेषु एकः कोटिरूप्यक-प्रशस्तिपत्रयुक्तः च केन्द्रीय-समितिसदस्यः मोडेम् बालकृष्ण उर्फ मनोज नामकः अपि सम्मिलितः। एषः नक्सल-उन्मूलनाभियाने एकः ऐतिहासिकः उपलब्धिः अस्ति।
अबूझमाडप्रदेशे नारायणपुर-जनपदे अपि नक्सलिनः आत्मसमर्पणस्य मार्गं च चिकीर्षन्ति। जनतानासर्वकारसदस्यः, पञ्चायतमिलिशिया-उप-कमान्डरः, पञ्चायतसर्वकारसदस्यः, न्याय-शाखा-अध्यक्षः च सहिताः षोडश नक्सलिनः आत्मसमर्पणं कृत्वा समाजस्य मुख्यधारां प्रति प्रत्यागमनस्य संकल्पं कृतवन्तः।
मुख्यमन्त्रिणा साय उक्तम्— एते घटनाः स्पष्टं प्रमाणं यत् नक्सलिनां मिथ्या विचारधारा अधुना नष्टिम् उपगच्छति। छत्तीसगढराज्ये विश्वास-विकास-शान्तीनां नूतना प्रभाता उदयते। प्रधानमन्त्रिणः नरेन्द्रस्य मोदिना मार्गदर्शने, केन्द्रीयगृहमन्त्रिणः अमितस्य शाह नेतृत्वे च अस्माकं विश्वासः अस्ति यत् मार्च् 2026 पर्यन्तं ‘नक्सलमुक्तः भारतः’ इति संकल्पः साकारः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता