Enter your Email Address to subscribe to our newsletters
श्रीनगरम्, 12 सितंबरमासः (हि.स.)।स्वास्थ्य–मन्त्री सकीना इटू इत्याख्या शुक्रवासरे उक्तवती यत् सरकारेण जम्मू–काश्मीरप्रदेशे स्वास्थ्य–पूर्वाधारस्य उन्नयनाय १२४ कोट्यधिकं रूप्यकपरिमाणं विनिर्धारितम् अस्ति।एकस्मिन् “एक्स्” नामक माध्यमे प्रेषिते लेखे मन्त्रीणी उक्तवती यत् अस्मिन् आवंटने जम्मू–गवेषण–वैद्यकीय–महाविद्यालये (जी.एम्.सी.) सी.टी.–स्कैन्–सुविधा, बारामूला–कठुआ–राजौरी–गवेषण–वैद्यकीय–महाविद्यालयेषु एम्.आर्.आई.–यन्त्राणि, डोडा–गवेषण–वैद्यकीय–महाविद्यालये एकं कैथ्–लैब्, श्रीनगर–गवेषण–वैद्यकीय–महाविद्यालयस्य कृते एकः पी.ई.टी.–स्कैन् च अन्तर्भाविताः सन्ति।
सा पुनः उक्तवती यत् अस्मिन् योजनायाम् अस्य केन्द्रशासितप्रदेशस्य ८० इकाइभिः सह टेलिमेडिसिन्–सेवानां सुदृढीकरणस्य अपि प्रावधानं कृतम् अस्ति। अस्य फलस्वरूपेण आधुनिक–स्वास्थ्यसेवायाः व्यापकः प्रवेशः सुनिश्चितः भविष्यति।
मन्त्री अवदत् यत् एते उपायाः जम्मू–काश्मीरवासिनां प्रति गुणवत्तासम्पन्नां स्वास्थ्यसेवां अधिकं सुलभां विश्वसनीयां च कर्तुं सर्वकारस्य दृढसंकल्पं प्रदर्शयन्ति।
---
हिन्दुस्थान समाचार