पञ्चकोटि रुप्यकाणां योगदानं दातुं मुख्यमंत्री महाराष्ट्र सर्वकाराय आभारं व्यक्तीकृतवान्
श्रीनगरम्, 12 सितंबरमासः (हि.स.)।जम्मू-कश्मीरस्य मुख्यमंत्री उमर अब्दुल्ला शुक्रवासरे केन्द्रशासितप्रदेशस्य संकटनिधौ पञ्चकूटयोजनरूपेण (५ कोटी रूप्यकाणि) दानार्थ महाराष्ट्रस्य सरकारस्य कृतज्ञता व्यक्तवान्। अब्दुल्ला उक्तवान् यत् एतेन एकतायाः सङ्केतः र
पाँच करोड़ रुपये का योगदान देने के लिए मुख्यमंत्री ने महाराष्ट्र सरकार का किया आभार व्यक्त


श्रीनगरम्, 12 सितंबरमासः (हि.स.)।जम्मू-कश्मीरस्य मुख्यमंत्री उमर अब्दुल्ला शुक्रवासरे केन्द्रशासितप्रदेशस्य संकटनिधौ पञ्चकूटयोजनरूपेण (५ कोटी रूप्यकाणि) दानार्थ महाराष्ट्रस्य सरकारस्य कृतज्ञता व्यक्तवान्। अब्दुल्ला उक्तवान् यत् एतेन एकतायाः सङ्केतः राज्यानि मध्ये ऐक्यं च प्रचर्च्य उत्तरदायित्वस्य भावं च दृढयति।

मुख्यमंत्री स्वस्य अधिकृतट्विटरपटलात् (एक्स्) उक्तवान् यत् जम्मू-कश्मीरस्य मुख्यमंत्रीसंकटनिधौ पञ्चकूटरूपेण महाराष्ट्रसर्वकारस्य योगदानं कृतज्ञतया स्वीकृतम्। एतेन प्रकारेण ऐक्यस्य सङ्केतः राज्यानि मध्ये ऐक्यं च साझा उत्तरदायित्वस्य भावं च दृढयति।

मुख्यमन्त्रिणा पद्मश्री पुरस्कारविनिर्मितः च पंजाबकेसरीहिन्दसमाचारसमूहस्य सम्पादकः विजय चोपडा अपि बाढ़ग्रस्तपरिवाराणां साहाय्यं कर्तुं मुख्यमंत्रीसंकटनिधौ ११ लक्षरूप्यकाणि दत्तानि, तस्मै अपि कृतज्ञता व्यक्ता।

जम्मू-कश्मीरस्य बहुषु प्रदेशेषु महावृष्टिपरिणामतः बाढ़ोत्पन्ना, यस्मात् प्रमुखमार्गाः बुनियादीसुविधाः च नष्टाः जाताः।

---

हिन्दुस्थान समाचार