Enter your Email Address to subscribe to our newsletters
जयपुरम्, 12 सितंबरमासः (हि.स.)। राजस्थानप्रदेशे वर्षाधारायाः विरामे जातमात्रेण एव वायौ आर्द्रता वर्धिता। गुरुवासरे समग्रेषु जिलेषु वातावरणं शुष्कम् अभवत्। दिवसे तीव्रसूर्यकिरणैः, निर्मलेन गगनेन सह श्रीगङ्गानगर, बीकानेर, फलोदी, पिलानी इत्येषु स्थलेषु अधिकतमतापमाने लघु वृद्धि लब्धा।
जयपुरस्थितं वातावरणकेंद्रं आगामीद्विसप्ताहस्य पूर्वानुमानं प्रकाश्य उक्तवान्— षोडशसितम्बरपर्यन्तं वातावरणं शुष्कं भविष्यति। ततः सप्तदशसितम्बरतः पुनः वर्षाकालः सक्रियः भविष्यति, कोटा–उदयपुरसंभागयोः जिलेषु वर्षाक्रियाः आरब्धुं शक्याः।
गुरुवासरे जयपुरसहिते बहुषु नगरेषु अधिकतमतापमानं त्रिंशद्दिग्री–पञ्चत्रिंशद्दिग्रीसेल्सियस् मध्ये आसीत्। सर्वाधिकतापः श्रीगङ्गानगरे अभवत्, यत्र अधिकतमं तापमानं ३५.९ डिग्री, न्यूनतमं २५.७ डिग्री अभवत्।
चूरौ ३४.८ डिग्री, बीकानेरे अल्वरे च ३४ डिग्री, पिलानीयां ३५ डिग्री तापमानं लब्धम्। राजधानी–जयपुरे अधिकतमं ३३.६, न्यूनतमं २४.७ डिग्री अभवत्।
अजमेरे ३१.५ अधिकतमं, २१.९ न्यूनतमं, भीलवाडायां ३२.४ अधिकतमं, २३.२ न्यूनतमं, उदयपुरे ३१.३ अधिकतमं, २१.६ न्यूनतमं तापमानं लब्धम्।
जैसलमेरे अधिकतमं ३३.७, न्यूनतमं २४.२ डिग्री, जोधपुरे ३२.१ अधिकतमं, २३.४ न्यूनतमं, नागौरे ३२ अधिकतमं, २३ न्यूनतमं, जालोरे ३१.४ अधिकतमं, २२.८ न्यूनतमं, करौल्यां ३३.३ अधिकतमं, २४.८ न्यूनतमं, सीकरे ३१.५ अधिकतमं, २२.४ न्यूनतमं तापमानं प्राप्तम्।
प्रतापगढ–पाली इत्येतौ शीतलतमा जनपदौ आस्ताम्— प्रतापगढे अधिकतमं ३०, न्यूनतमं २१.१ डिग्री, पालौ अधिकतमं ३०.४, न्यूनतमं २१.९ डिग्री आसीत्।
वातावरणविभागस्य अनुसारं आगामिदिनेषु प्रादेशिकेषु स्थलेषु कतिपये स्थलेषु मन्दमन्दमेखलाः दृश्यन्ते, वर्षानां तु सम्भावना अल्पा।
---
---------------
हिन्दुस्थान समाचार