मुख्यमंत्रिणः आवासस्य पार्श्वे युवकः विषाक्तं पदार्थम् अखादत्
लखनऊ, 12 सितंबरमासः (हि. स.)।उत्तरप्रदेशराजधानी लखनऊनगरस्य गौतमपल्लिथानाक्षेत्रे मुख्यमन्त्रीनिवासस्य समीपे कश्चन युवकः विषं भुक्तवान्। तं चिकित्सायै सिविल्-अस्पताले प्रवेशितवन्तः। पुलिसाधिकारिणः प्रकरणस्य अनुसन्धानं कुर्वन्ति। थानाप्रभारी उक्तवन्तः
घायल का अस्पताल में चल रहा इलाज, पुलिस मौजूद


लखनऊ, 12 सितंबरमासः (हि. स.)।उत्तरप्रदेशराजधानी लखनऊनगरस्य गौतमपल्लिथानाक्षेत्रे मुख्यमन्त्रीनिवासस्य समीपे कश्चन युवकः विषं भुक्तवान्। तं चिकित्सायै सिविल्-अस्पताले प्रवेशितवन्तः। पुलिसाधिकारिणः प्रकरणस्य अनुसन्धानं कुर्वन्ति।

थानाप्रभारी उक्तवन्तः यत् शुक्रवासरप्रातः सूचनां प्राप्तवन्तः यत् लामार्ट्-चौराहस्य पार्श्वे कश्चन पुरुषः अस्वस्थः जातः, यस्य वान्तिः जातासीत्। त्वरितं स्थानिकपुलिसेन गत्वा ज्ञातं यत् युवकः विषपदार्थं भुक्तवान्। ततः सः शीघ्रं सिविल्-अस्पताले उपचाराय नीतः, यत्र वैद्याः तस्य उपचारं कुर्वन्ति स्म।

प्रारम्भिकपृच्छायाम् ज्ञातं यत् जनपदबुलन्दशहरस्य तातारपुरग्रामनिवासी अजयकुमार उर्फ धर्मेशकुमारः (५४वर्षीयः) संवत्सरे २०१४ आटाचक्कीं स्थापयामास। सप्तमे मइ मासे २०१४ तस्मिन् स्थले अधिकभारकारणात् ट्रांस्फार्मरः दग्धः। द्वितीयः ट्रांस्फार्मरः स्थाप्य एकघण्टापर्यन्तं प्रवृत्तः पुनः दग्धः। ततः विद्युत्-विभागेन तस्मात् सप्ततिशतांशराशेः निक्षेपणं अपेक्षितम्, यस्मात् अद्यापि तस्य आटाचक्की न प्रवर्तते। अस्मात् कारणात् तेन विषं भुक्तम्।

वैद्याः तस्य अवस्थां स्थिरां प्रतिपादितवन्तः। सम्बन्धिनि बुलन्दशहरजनपदपुलिससङ्गे सम्पर्कः क्रियते।

हिन्दुस्थान समाचार